SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ ३७० त्रिलोकसारे अथ यद्वीप स्थितवर्षवर्षधरपर्वतानामाकारं निरूपयति ;-- सयलुद्धिणिभा वस्सा दिवडूदीवम्हि तत्थ सेलाओ । अंते अंकमुहाओ खुरप्पसंठाणया बाहिं ॥ ९२७ ॥ शकटोनिमा वर्षा : द्वयद्वीपे तत्र शैलाः । अंतः अंकमुखाः क्षुरप्रसंस्थानका बहिः ||९२७ ॥ सलु | द्वयद्वीपे वर्षाः शकटोदिकानिभाः तत्र शैला अभ्यंतरे अंकमुखाः बाह्ये क्षुरप्रसंस्थानाः ॥ ९२७ ॥ अथ धातकीखंडपुष्करार्धयोः पर्वतावद्धक्षेत्रमनुवदन् तयोः परिधीनानयति; - दुगच उरडसगइगि दुकला चउरडछपंचपणतिष्णि । चउकल मगरुद्धधरा.जाणादिममज्झचरिमपरिहिंच ९२८ द्विकचतुरष्टाष्टसप्तैकं द्विकले चतुरष्टषट्पंचपंचत्रीणि । चतुष्कलमगरुद्धधरा जानीहि आदिममध्यचरमपरिधीन् चा९२८ । दुग । द्विकचतुष्टाष्टस तैकयोजनानि एकान्नविंशतिंभक्तद्विकलाधिका १७८८४२ घातक डिस्य पर्वतावरुद्धक्षेत्रं स्यात् । चतुरष्टषष्ठपंचपंच त्रीणि योजनानि एकान्नविंशतेश्वतुः कलाधिकानि ३५५६८४ र पुष्करार्धस्य पर्वतावरुद्धधरा स्यात् । तयोर्भरतादिक्षेत्रव्यासज्ञानार्थमादिममध्यमबाह्यपरिधिं च जानीहि । पर्वतावरुद्ध क्षेत्रानयनप्रकारं व्यक्तयति । सर्वपर्वत समस्त क्षेत्रशलाकामिश्रणान्मिश्रशलाकेत्युच्यते । एतावन् मिश्रशलाकायाः१९० एतावति मिश्रक्षेत्रे १ ल. एता ८४वच्छुद्धपर्वतशलाकयोः किमिति संपातिते जंबूद्वीपस्य पर्वत । वरुद्ध क्षेत्रं स्यात् वल एतं धृत्वा एक शलाका क्षेत्रस्यद्विगुणविस्तारेएतावत् शलाकाक्षेत्रस्य १९४ किमिति संपातिते धातकीखंड स्यैकभागे पर्वतावरुद्धक्षेत्रं २९.८४ एकस्मिन् भागे १ एतावति क्षेत्रे उभयोर्भागयोः किमिति ८४ १० २ ल८४ १९०
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy