SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ ३५८ त्रिलोकसारे यित्वा ४५ तेन भक्तवा शेषे १५ पंचभिरपवर्तिते सति २२२२३ इदमेकैकदिनस्य जलवातहानिवृद्धिप्रमाणं स्यात् । एवं लवणसमुद्रशिखायामितरपातालद्वये च क्रमेण मध्यमशिखयोर्हानिवृद्धिक्रमो ज्ञातव्यः ॥ ८९९ ॥ एवं हानिवृद्धियुक्तस्य लवणसमुद्रस्य भूमुखव्यासावाह;पुण्णदिणे अमवासे सोलक्कारससहस्स जलउदओ। वासं मुहभूमीए दसयसहस्सा य बेलक्खा ॥ ९०० ॥ पूर्णदिने अमावास्यांयां षोडशैकादशसहस्र जलोदयः । व्यासः मुखभूम्योः दशसहस्रं च द्विलक्ष्यं ॥ ९०० ॥ पुण्ण । पूर्णिमादिने अमावास्यायां च यथासंख्यं षोडशसहस्र १६००० मेकादशसहस्रं च ११००० लवणे जलोदयः स्यात् तस्य षोडशसहस्रोदये मुखव्यासो दशसहस्रं १०००० षोडशसहस्रोदयस्य १६००० एतावद्धानौ १९०००० पंचसहस्रोदयस्य ५००० किमिति संपात्यापवर्त्य गुणयित्वा ९५९९०° स्वहारेण भक्त्वा ५९३७५ अस्मिन्मुखव्यासं १०००० युंज्यात् ६९३७५ । इदमेकादशसहस्रो ११००० दये मुखव्यासः स्यात् । भूव्यासस्तु द्विलक्षयोजनं स्यात् ॥ ९०० ॥ ___ इदानीं जंबूद्वीपस्थचंद्रादित्ययोर्लवणजलस्य तिर्यगंतरमाह;मुरवायारो जलही हाणिदलं सोदयेण संगुणियं । विसमुद्दचारमंबुहिजंबूचंदरविअंतरयः॥ ९०१॥ मुरजाकरः जलधिः हानिदलं स्वोदयेन संगुण्य । विसमुद्रचारमंबुधिजंबूचंद्ररत्यंतरं ॥ ९०१॥ मुरवा । मुरजाकारो जलधिः हानिदलं भूमेः सकाशाच्चंद्रा ८८० दित्ययो ८०० रुत्सेधेन संगुणियं तु विगतसमुद्रचारं यत् तदंबुधेर्जबूद्वी
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy