SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ ३१२ त्रिलोकसारे हिम । हिमवन्नगांते जीवा द्वित्रिनवचतुर्द्वयं किंचिन्न्यूनैककला च स्यात् २४९ ३२११ तच्चापं नमः त्रिद्विपंचाधिकविंशतिसहस्राणि चतस्रः कलाश्च स्यात् २५२३०१९ ॥ ७७२ ॥ हेमवदंतिमजीवा चउसगछस्सगति ऊणसोलकला । धणुहं णभचउसगअडतिण्णि विसेस हियद्स्यकला७७३ हेमवतातिमजीवा चतुःसप्तषट्सप्तत्रयः ऊनषोडशकला । धनुः नभश्चतुः सप्ताष्टत्रीणि विशेषाधिकदशकला || ७७३ ॥ हेम । हैमवतातिमजीवा चतुःसप्तषट्सप्तत्रयः किंचिन्न्यून षोडशकलाश्व स्यात् । ३७६७४११ तद्धनुः नभश्चतुःसप्ताष्टत्रीणि साधिकदशकलाश्च स्यात् ३८७४० १९ ॥ ७७३ ॥ महहिमवचरिमजीवा इगतिणवत्तियपंच छक्ककला | तच्चावं तियणवदुगसगवण्णसहस्स दुसयकला ॥ ७७४ ॥ महाहिमवच्चरमजीवा एकत्रिनवत्रितयपंच पटुकलाः । तच्चापं त्रिनवद्विसप्तपंचाशत्सहस्रं दशकलाः || ७७४ ॥ मह । महाहिमवतश्चरमजीवा एकत्रिनवत्रितयपंचयोजना बटुलाव स्यात् ५३९३१६ तच्चापं त्रिनवद्विसहितसप्तपंचाशत्सहस्रयोजनानि दशकलाश्च स्यात् ५७२९३१९ ॥ ७७४ ॥ हरिजीवा इगिणभणवतियसत्तयमिह कलावि सत्तरसा । चावं सोलसणभचउसीदिसहस्सं च चारिकला ७७५ हरिजीवा एकनभनव त्रिसप्तकं इह कला अपि सप्तदश । चापं षोडशनमश्चतुरशीतिसहस्रं च चतस्रः कलाः ॥ ७७५ ॥ हरि | हरिवर्षे जीवा एकनभोनवत्रिसप्तयोजनानि इह सप्तदशकलाश्व
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy