SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ नरतिर्यग्लोकाधिकारः। ३०५ अथ प्रकारांतरेण वृत्तविष्कंभबाणयोरानयने करणसूत्रमाह;दुगुणिसु कदिजुद जीवावग्गं चउबाणभाजिए वर्ल्ड । जीवा धणुकदिसेसो छब्भत्तो तप्पदं बाणं ॥ ७६३ ॥ द्विगुण्येषु कृतियुतं जीवावर्ग चतुर्बाणभक्ते वृत्तं ।। जीवा धनुःकृतिशेषः षड्भक्तः तत्सदं बाणम्।। ७६३ ॥ दुगु । इर्छ २२५९०० द्विगुणीकृत्य ५९९०० वर्ग गृहीत्वा २०२५ । अत्र जीवा ५३००० वर्ग २८०९१ समच्छेदीकृतं १०११ संयोज्य .१२ १६५९ अस्मिंश्चतुर्गुणितबाणेन ९०९९०० प्राग्वदपवर्तन विधिना भक्ते कुरुक्षेत्रस्य वृत्तविष्कंभः स्यात् । १२१६५०५० समच्छेदीकृते जीवा. वर्गे १०१०१ धनुःकृतौ १३१७७९९ अपनीय ३९९७५११ षभिर्भक्त्वा ५९६२५- मूले गृहीते २२५९०० कुरुक्षेत्रस्य बाणः स्यात् ॥ ७६३ ॥ अथ प्रकारांतरेण बाणानयने करणसूत्रमाह;-- जीवविक्खंभाणं वग्गविसेसस्स होदि जम्मूलं । तं विक्खंभा सोहय सेसद्धमिसुं विजाणाहि ॥ ७६४ ॥ · जीवाविष्कंभयोः वर्गविशेषस्य भवति यन्मूलं ।। ___ तत् विष्कंभात् शोधय शेषार्धमिधू विनानीहि ॥ ७६४ ॥ जीवा । जीवा ५३००० वर्ग २८०९: विष्कंभ १२१६५४९० वर्गेण सम ११७९९.९१४६ १९९१० समच्छेदं कृत्वा ८२१३३६६ परस्परं शोधयित्वा ६५८१११३७९४० १०० मूलं संगृह्य ८११५१९० तद्विष्कंभात् १२१६५४९० शोधय १०५७९०० शेषमई २०२५,०० विधाय अस्य हारं १७१ एकोनविंशतिर्नवेति द्विधाकृत्य १९।९ तवस्थन २०
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy