SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २९४ त्रिलोकसारे अथ गजदंताख्यानां वक्षाराणामितरवक्षाराणां च कूटसंख्यातनामादिक गाथाष्टकेनाह;-- णवसत्तय णवसत्तय ईसाणदिसा दुदंतसेलाणं । वक्खाराणं चउचउकूडं तण्णाममणुकमसो॥ ७३७ ॥ नव सप्त च नव सप्त च इशानदिशः द्विद्वंतशैलानां । वक्षाराणां चत्वारि चत्वारि कूटानि तन्नामानि अनुक्रमशः ॥७३७॥ णव । ईशानदिशः आरभ्य गजदंतशैलानां क्रमेण कूटसंख्या नव ९ सप्त ७ नव सप्त च स्युः । इतरवक्षाराणां चत्वारि ४ चत्वारि ४ कूटानि तेषां नामान्यनुक्रमशः कथयति ॥ ७३७ ॥ सिद्धं मल्लवमुत्तरकउरव कच्छं च सागरं रजदं । पुण्णादिभद्द सीदा हरिसहकूडं हवे णवमं ॥ ७३८ ॥ सिद्धं माल्यवान् उत्तरकौरवं कच्छं च सागरं रजतं । पूर्णादिभद्रं सीता हरिसहकूटं भवेत् नवमं ॥ ७३८ ॥ सिद्धं । सिद्धकूटं माल्यवान् उत्तरकौरवं कच्छं च सागरं रजत पूर्णभद्रं सीता हरिसहकूटं नवमं भवेत् ।। ७३८ ॥ तो सिद्धं सोमणसं कूडं देवकुरु मंगलं विमलं । कंचण वसिट्ठमंते सिद्धं विज्जुप्पहं तत्तो ॥ ७३९ ॥ ततः सिद्धं सौमनसं कूटं देवकुरु मंगलं विमलं । कांचनं अवशिष्टमंते सिद्धं विद्युत्प्रमं ततः ॥ ७३९ ॥ तो । ततः सिद्धकूटं सौमनसकूट देवकुरुकूटं मंगलं विमलं कांचनं अंते अवशिष्टं ७ ततः सिद्धकूटं विद्युत्प्रभं ॥ ७३९ ॥ देवकुरु पउम तवणं सोत्थियकूडं सदज्जलं तत्तो । सीतोदा हरि चरिमंतो सिद्धं गंधमादणयं ॥ ७४० ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy