SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ वैमानिकलोकाधिकारः। २२३ wwwwwwwwwwwwwwwwwwwwwwwww म २।१०।३।४।२।२।३।२.. ५११२।१।१।१।१२।०१ रूऊणद्धा ३० सनत्कुमारादियुगले प्राक्तनकल्पचरमपटलस्यैवादित्वाचत्र तत्र रूपन्यूने सप्तादिरेव ७।४।२।१।१।३।३ हिदम्मि हाणिचयमिति कृते सौधर्मयुगले हानिचयमेतत् । ३ अर्द्धसागरोपमस्योपरि समानछेदेन मेलयेत् ३० एतद्विमलेन्द्रस्योत्कृष्टायुः स्यात् । एवमुपरि सर्वत्र पटलं प्रत्यानेतव्यं । सनत्कुमारद्विके हानिचयं १४ ब्रह्मयुग्मे है लांतवदुगे २ शुक्रयुगले २ शतारद्वन्द्वेर आनतद्वये ३ आरणद्वये ।। एवं हानिचयं ज्ञात्वा तत्तत्पटलं प्रति आयुरानतव्यम् । अघातायुष्क तु आदि १ अन्त २ विसेसे३ रूऊणद्धा ३० हिदम्मि हाणिचयं त्रिभिरपवर्तितं एवं ३ एतद्धानिचयं अर्द्धसागरोमस्योपरि स्वचरमपटलपर्यन्तं मेलयेत् एवं । सनत्कुमारादारभ्याच्युतपर्यन्तं तत्तत्पटलायुर्हानिचयं ज्ञातव्यम् ॥ ५३३॥ ___ अथ लौकान्तिका नामस्थानमाह;-- णिवसंति बह्मलोयरसते लोयंतिया सुरा अट्ट। ईसाणादिसु अट्ठसु वढेसु पइण्णएसु कमा ॥ ५३४ ॥. निवसंति ब्रह्मलोकस्यांते लोकांतिकाः सुरा अष्ट । ईशानादिषु अष्टसु वृत्तेषु प्रकीर्णकेषु क्रमात् ॥ ५३४ ॥ णिवसंति । ब्रह्मलोकस्यान्ते अष्टकुलाः लौकान्तिकाः सुरा ईशानादि. ध्वष्टदिक्षुवृत्तेषु प्रकीर्णकेषु यथाक्रमं निवसन्ति ॥ ५३४ ॥ अथ तदष्टकुलसंज्ञां संख्यां च गाथाद्वयेनाह;सारस्सद आइच्चा सत्तसया सगजुदा य वह्नरुणा। सगसगसहस्समुवरि दुसु दुसु दोदुगसहस्सवाड्टकमा । सारस्वता आदित्या सप्तशतानि सप्तयुतानि च वतरुणाः । सप्तसप्तसहस्रमुपरि द्वयोर्द्वयोः द्विद्विसहस्रवृद्धिक्रमः ॥ ५३५॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy