SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ ज्योतिर्लोकाधिकारः । नाभिगिरिचूलिकोपरि बालाग्रांतरे स्थितः हि ऋविंद्रकः । सिद्धितः अधः द्वादशयोजनमाने सर्वार्थः ॥ ४७० ॥ १९९ णाभिगिरि । नामिगिरिचूलिकोपरि बालाग्रान्तरे स्थितः खलु ऋत्विन्द्रकः सिद्धक्षेत्रादधो द्वादशयोजनप्रमाणेन सर्वार्थसिद्धिस्तिष्ठति ॥ ४७० ॥ कल्पानामितरेषां च विक्रियादीनां सीमानमाह; - सगसगचरिमिंदयधयदंडं कप्पावणीणमंतं खु । कप्पाददवणिस्स य अंतं लोयंतयं होदि ॥ ४७१ ॥ स्वकस्वकचरमेंद्रकध्वजदंड: कल्पावनीनां अंतः खलु । कल्पातीतावनेश्च अंतः लोकांतकः भवति ॥ ४७१ ॥ सगसग । स्वकीयस्वकीयचरमेन्द्र कध्वजदंडः कल्पावनीनामन्तःखलु स्यात् । कल्पातीतावनेरन्तो लोकस्यान्तो भवति ॥ ४७१ ॥ अथेन्द्रकानां विस्तारमाह; - माणुसखित्तपमाणं उड्डु सव्वद्वं तु जंबूदीवसमं । उभयविसेसे रूऊणिंदयभजिदे दु हाणिचयं ॥ ४७२ ॥ मानुषक्षेत्रप्रमाणं ऋतु सर्वार्थे तु जंबुद्वीपसमं । उभयविशेषे रूपोनेंद्रकभक्ते तु हानिचयम् ॥ ४७२ ॥ माणुसखित्त । मानुषक्षेत्रप्रमाणं ४५००००० ऋत्विन्द्रकं सर्वार्थसिद्धी - न्द्रकं तु जम्बुदीप समं १ लक्ष उभयोर्विशेषे शोधिते ४४ लक्षरूपन्यूनेन्द्रकै - ६२ भक्ते ७०९६७ शे इदमिन्द्रकं प्रति हानिचर्यं स्यात् अस्य विवरणा पंचोत्तरचत्वारिशल्लक्षेभ्यः अस्मिन् ७०९६७ शे अपनीतेः ४४२९०३२ । द्वितीयेन्द्रकप्रमाणं स्यात् | एवं यावदेकलक्षमवतिष्ठते तावदुपनीते तत्तदुत्तरोत्तरेन्द्रकप्रमाणं स्यात् ॥ ४७२ ॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy