SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ त्रिलोकसारे - - सत्पुरुषमहापुरुषौ किंपुरुषेद्रौ क्रमेण वल्लमिकाः । रोहिणी नवमी ही पुष्पावती च इतरस्य ॥ २६० ॥ सप्पुरुस । सत्पुरुषमहापुरुषौ किंपुरुषंद्रौ । क्रमेण वल्लभिका: रोहिणी नवमी देवी पूर्वेद्रस्य ह्री पुष्पवती चेतरस्य ॥ २६०॥ भुजगा भुजंगसाली महकायतिकाय खंधसाली य । मणहर असणिजवक्खा महसरगंभीरपियदरिसा॥२६१॥ भुजगः भुजंगशाली महाकायो अतिकायः स्कंधशाली च । मनोहरः अशनिजवाख्यः महैश्वर्यगंभीरप्रियदर्शिनः ॥ २६१॥ भुजग । छायामात्रमेवार्थः ॥ २६१ ॥ महकायो अतिकायो महोरगेंदा हु भोग भोगवदी। इदरस्स पुप्फगंधी अणिंदिता होंति वल्लभिया ॥२६२॥ महाकायो अतिकायः महोरगेंद्रौ हि भोगा भोगवती । इतरस्य पुष्पगंधी अनिंदिता भवतः वल्लभिके ॥ २६२ ॥ महकायो । महाकायोऽतिकायश्चेति महोरगेंद्रौ खलु । भोगा भोगवती 'पूर्वस्य, इतरस्य पुष्पगंधी अनिंदिता भवतः वल्लभिके ॥ २६२ ।। हाहा हूहू णारयतुंबुरुककदंबवासवक्खा य । महसर गतिरतीविय गीतयसा दइवता दसमा ॥२६३॥ हाहा हूहू नारदतुंबुरुककदंबवासवाख्याश्च । महास्वरो गीतरतिः अपि च गीतयशा दैवता दशमः॥२६॥ हाहा। छायामात्रमेवार्थः ॥ २६३॥
SR No.007269
Book TitleTriloksar
Original Sutra AuthorN/A
AuthorManoharlal Shastri
PublisherManikyachandra Digambar Jain Granthmala Samiti
Publication Year
Total Pages442
LanguageSanskrit
ClassificationBook_Devnagari
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy