________________
૧૦૪ सिज्जंभवं गणहरं जिणपडिमा सणेण पडिबुद्धं ।
શäભવ આચાર્ય જિનપ્રતિમાના દર્શનથી પ્રતિબોધિત थया (६२. वै नियुति.)
तेणं कालेणं तेणं समएणं जाव तुंगीयानयरीए बहवे समणोवासगा परिवसंति संखे सयए सियप्पवाणे रिसीदत्ते दमगे पुक्खली निबद्धे सुपइढे भाणुदत्ते सोमिले नरवम्मे आणंदकामदेवाइणो अन्नत्थगामे परिवसंति अड्डा दित्ता विच्छिन्न विपुलवाहणा जाव लद्धट्टा गहियट्ठा चाउदसट्टमुदिट्ठ पुण्णमासिणीसु पडिपुण्णं पोसहपालेमाणा निग्गंथाण निग्गंथिण य फासु एसणिज्जेणं असणादि पडिलाभेमाणा चेइयालएसु तिसंज्झं चंदणपुष्फधूववत्थाइहिं अच्चणं कुणमाणा जाव जिणहरे विहरंति से तेणटेणं गोयमा जो जिणपडिमं पुएइ सो नरो सम्मदिट्ठी जाणियव्वो जो जिणपडिमं न पुएइ सो मिच्छदिट्ठी जाणियव्वो मिच्छदिहिस्स नाणं न हवइ चरणं न हवइ मुक्खं न हवइ सम्मदिहिस्स नाणं चरणं मुक्खं च हवइ से तेणटेण गोयमा सम्मदिहिसड्ढेहिं जिणपडिमाणं सुगंधपुप्फ-चंदणविलेवणेहिं पूया कायव्वा ।
ભાવાર્થ :- કાળ અને તે સમયમાં તુંગીયાનગરીમાં घi श्रावो (श्रमास) रहेता dl. शंभ, शत, सित प्रवासू, ऋषिहत्त, ६न, पुष्पदी, निजाद, सुप्रति, ભાનુદત્ત, સોમિલ, નરવર્મ, આણંદ અને કામદેવ આદિ