SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आगम संबंधी साहित्य नन्दी-आदि-सप्त-सूत्राणां-लघुबृहद्विषयानुक्रमौ [आगम-४१/२] मूलसूत्र-२/२ 'पिंदनियुक्ति' मुनि दीपरत्नसागरेण पुन: संकलित: नन्दी-आदि-सूत्रस्य विषयानुक्रम: (आगम-संबंधी-साहित्य) प्रत सूत्राक ॥ पिण्डनियुक्तिबृहद्विषयानुक्रमः॥ यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम AACARROADCASRAKAS मङ्गलम् । दशवैकालिकपिण्डैषणाध्य-७-७+ अभकाष्ठादौ सद्भावासद्भाव-| देशत्रिक, तपणानि, शीतोष्णादिनायननियुक्तिरेषा। | स्थापने ६ ऽचित्तः, परिषेकपानहस्तवस्त्रधाव नादि प्रयोजनं ऋतुबद्धे दोषः, वर्षा॥ अथ पिण्डनिरूपणम् ॥ ८-९ द्रव्ये सचित्तः पिण्डः (९) निश्चय| व्यवहारौ खघावने दोषः, अर्वाग् वर्षायाः पिण्डोद्गमोत्पादैषणासंयोजनाप्रमाणा|१०-११ सचित्तः पृथिवीकायपिण्डः ७ । सर्वोपधेः क्षालन, जघन्यतः पात्रनिझारघूमकारणानि (८) पिण्डनियु-.. |१२ क्षीरहमादेरधः पथ्यादौ च मिश्रः, योगस्य, आचार्यादीनां पुनः पुनः, पात्रनिर्योगाद्या अविश्राम्याः, विश्रा| आर्द्र एकद्वित्रिपौरुषी ८ पिण्डैकार्थिकानि (१२) २ मणाविधिः, नीनोदकमहणं, गुर्वनश१३-१५ शीतोष्णादिनाऽचित्तः, लूतास्फो३-४ पिण्डनिक्षेपाः (४-६)२ न्यादिक्रमा, पूर्व यथाकृतानि, ना टादौ स्थानादौ च प्रयोजनम् ८ च्छोटनादि, छायाऽऽतपयोः शो५ कुलकचतुर्भागन्यायेन पटेचतुष्कम् १६-३४ अप्काये निश्चयव्यवहारसचित्तता, षण, कल्याणकं च १६ ६, १-६+ गौणसमयोभयकवानि नामानि, अर्वाक् त्रिदण्डेभ्यः पतितमात्रे वर्षे ३५-३७ तेजसि निश्चयव्यवहारसचित्तत्ता, . भेदत्रयस्वरूपं सिद्धिश्च ४ अबहुप्रसन्ने तन्दुलोदके मिश्रा, अना- मुर्मुरादिमिश्रा, ओदनादिरचित्तः। क्याम् १ सुत्ताणि [आगम-४१/२] मूलसूत्र-२/२ 'पिंडनियुक्ति' ~82~
SR No.007215
Book TitleNandi Aadi Sapt Sootra Vishayaanukram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages123
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_index
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy