SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि नन्दी-आदि-सप्त-सूत्राणां - लघुबृहद्विषयानुक्रमौ [आगम-४२] मूलसूत्र - ३ 'दशवैकालिक' मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी - आदि- सूत्रस्य विषयानुक्रमः (आगम-संबंधी - साहित्य) १८४-१८७३ समुदानचरोऽदीनः अदा | ॥ अथ महाचारकथा ॥ कोषः १८६ २४७ आचारनिक्षेपाद्यतिदेशः १९१ १८८-१८९* वन्दमानं न याचेत, नत्यनत्योः २१०-२१४* राजादिकृतः गणिं प्रति धर्मसाम्यं १८६ प्रभः साध्वाचारयुतः दुश्वरं आचारं कथयेत् १९२ १९०-१९४* अनिगूहनं, अमोक्षोऽन्यथा, विरसानयने पूजाद्यर्थे मायाशल्यादि २४८-२५० अगार्थनगारधर्मों, अनुत्रतादिकः (१२) क्षान्त्यादिकञ्च (१०) १९२ २५१-२६० अर्थनिक्षेपाः (४) द्रव्ये (६) च १८७ १९५-२०० सुरामेरकादिदोषाः १८८ २०१-२०४* तपखिनोऽमद्यपस्य गुणाः २०५ २०८ तपोवयोरूपस्तेनदोषाः २०९ भिक्षैषणाशोधिफलं १९० ॥ इति द्वितीय उद्देशः ॥ ॥ इति पिण्डैपणा० ५ ॥ व्यतिरिके धान्यानि (२४) रत्नानि (२४) स्थावरः (३) द्विपदः (२) चतुष्पदः (१०) कुप्यभेदः (६४) १९३ | २६१-२६४ कामः सम्प्राप्तः दृष्टिसम्पातादिकः (१४) असम्प्राप्तः अभिलाषचिन्तादिक: (१०) १९४ ~74~ | २६५-२६८ धर्मार्थकामाः जिनवचनेऽविरोधिनः, स्वच्छाशयप्रयोगात्, धर्मफळमोक्षाभिप्रायात् जिनमते मोक्षः १९५ | २१५-२१६२६९-२७० सक्षुल्लकव्यक्तानां स्थानानि प्रतपट्कादीनि अष्टादश, अन्यतरसेवको श्रवणः १९६ २१७-२३४* प्रथमे सर्वजीवाहिंसा प्रियजी वितस्थात्, अविश्वासभूमिर्मृषा, तनात्मपरार्थ श्रूयात्, दन्तशोधनमाश्रमपि नादत्तं गृहीयात्, घोरमधर्ममूलं मैथुनं न सेवेत, पीडादिसन्नि न कुर्यात्, वस्त्रादि संयमार्थ, देदेऽपि न ममता, एकभक्तं, रात्रौ सूक्ष्मप्राणादर्शनं उदकादिवर्जनं २००
SR No.007215
Book TitleNandi Aadi Sapt Sootra Vishayaanukram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages123
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_index
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy