SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सक आगम सुत्ताणि' RSS GURURURUR RES नन्दी आदि सप्त- सूत्राणां लघुबृहद्विषयानुक्रमाँ [आगम-४१/१] मूलसूत्र-२/१ 'ओघनिर्युक्ति' मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी आदि सूत्रस्य विषयानुक्रम (आगम-संबंधी साहित्य) - 3 अष्टेsपि तारके प्राभातिकः स्थिते । ६७५-६७९, ३१३-३२०+ आर्यिकाणां प- | संख्या, प्रमाणं प्रयोजनं च । २१३ विंशतिरूपकरणानि तत्स्वरूपं, उ- ७०४-७०५ रजस्राणप्रमाणप्रयोजने । कृष्टः ८ मध्यमः १३ जघन्यः ४ ७०६-७०७ कल्पानां प्रमाणप्रयोजने । २१३ जिनकल्पिनामेकं पात्रं, स्थविराणां ७०८-७११, ३२२+ रजोहरणस्त्र स्वरूपं मात्रकद्वितीयम् । २१० प्रमाणं किं मयत्वं प्रयोजनं च । २१४ ७१२-७१३ मुखवत्रिकायाः प्रमाणं प्रयोजनं च । २१४ नापि कालमहणं, कालमहणदिक जागरणशयनविधेरतिदेशः। २०७ ॥ इति कालग्रहणविधिः ॥ ॥ अथोपधिनिरूपणम् ॥ ६६७ उपध्ये कार्थिकानि (८) ६६८ औधिकीपमहिको, गणनातः प्रमाण ६८० २०७ तय । ६८१ ६८४ पात्रकप्रमाणम् । २०८ ३२१+ वैयावृत्त्यकरस्य २१० ६८५ नन्दीभाजनं तत्प्रयोजनं च । ६६९-६७२ स्थविरकल्पिकानां चतुर्दश, जि- ६८६-६९१ पात्रलक्षणापलक्षणानि । २११ नकल्पिकानां द्वादश, आर्याणां पञ्च- ६९२-६९३ पात्रप्रयोजनं पट्टायरक्षादि ग्लाविंशतिः, ऊर्ध्वमौपग्रहिकः । नादि च । ६७३ जिनकल्पिकानां जघन्यमध्यमोत्कृष्ट ६९४-६९७ पात्र बन्धकस्थापनकगोच्छकप्रत्युपधिः । पेक्षणिकानां प्रमाणानि प्रयोजनं च । ७२६ २१२ ७२७ | ६९८-७०३ पटानां खरूपं, कालविशेषेण ७२८ ६७४ स्थविरकल्पिकानां मध्यमः । (जघन्योत्कृष्टावपि ) ~64~ ७१४-७२१ मात्रकस्य द्विधा प्रमाणं प्रयोजनं, अनुज्ञाहेतुः, वत्र महणे विधिः। २१६ ७२२- ७२३ पोलपट्टकस्य प्रमाणं प्रयोजनं च । ७२४ ७२५ संखारकोत्तर पट्टयोः प्रमाणं प्रयोजनं च । २१७ रजोहरणाभ्यन्तरनिषद्याप्रमाणम् । वर्षासु वर्षाकल्पादिर्द्विगुगः । यथाकृते न सन्धनाच्छेदौ ।
SR No.007215
Book TitleNandi Aadi Sapt Sootra Vishayaanukram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages123
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_index
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy