SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सक आगम सुत्ताणि' नन्दी आदि सप्त- सूत्राणां लघुबृहद्विषयानुक्रमाँ - [आगम -४०] मूलसूत्र - १ 'आवश्यक' मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी आदि-सूत्रस्य विषयानुक्रम (आगम-संबंधी साहित्य) - १६८८ शब्दाद्भावः प्रमाणम् । ८५१ १६८९ स्पृष्टपालितशोभिततीरितकीर्त्तितारापदानामर्थः । ८५१ १६९०-९२ आश्रवद्वारपिधानादि मोक्षावं फलम् । ५२ ५३ १६९३ ९७ प्रत्याख्याने आकाराः । ८५२ पौरुषीप्रत्याख्यानम् । एकाशनप्रत्याख्यानम् । ( विकृतौ अभिग्रहे च भेदाः ) ८५३ १६९८ विकृतौ अष्टनवाकारस्थानम् । ८५४ निर्विकृतिक प्रत्याख्यानम् । ५४ | १६९९-१७०१ आचामाम्लभेदाः कुडङ्गपञ्चकं च । १७०२ ५ विकृतिकनिर्विकृतिक विचारः । ८५७ १७०६ पारिष्ठापनिका विचारः । ८५८ १७०७-८ पारिष्ठापनिका विधिः । ८५९ १७०९-१२ शेतरयोश्चतुर्भङ्गी, प्रत्याख्यातृ प्रत्याख्यायकस्वरूपम् । ८६० | १७१३ द्रव्येऽशनादि भावेऽज्ञानादि प्रत्याख्येयम् । ८६१ १७१४ उपस्थितविनीतान्याक्षिप्तोपयुक्ताः पर्षदः । ८६२ ~ 52~ १७१५ आज्ञयाऽऽज्ञामाद्यो दृष्टान्तादितरो वाच्यः । १७१६ प्रत्याख्यानस्य फले धम्मिहदामनको दृष्टान्तो । १७१७ प्रत्याख्यानान्मोक्षः । ८६४ | १७१८-१७१९ ज्ञानक्रियानये स्थितपक्षच, चरणगुणस्थितः साधुरिति । ८६४ ॥ इति प्रत्याख्यानाध्ययनम् ॥ ॥ इत्यावश्यके वृद्ध विषयानुक्रमः ॥
SR No.007215
Book TitleNandi Aadi Sapt Sootra Vishayaanukram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages123
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_index
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy