________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सक
आगम
सुत्ताणि'
नन्दी आदि सप्त- सूत्राणां लघुबृहद्विषयानुक्रमाँ
-
[आगम -४०] मूलसूत्र - १ 'आवश्यक' मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी आदि-सूत्रस्य विषयानुक्रम (आगम-संबंधी साहित्य) -
१६८८ शब्दाद्भावः प्रमाणम् । ८५१ १६८९ स्पृष्टपालितशोभिततीरितकीर्त्तितारापदानामर्थः । ८५१ १६९०-९२ आश्रवद्वारपिधानादि मोक्षावं फलम् ।
५२
५३
१६९३ ९७ प्रत्याख्याने आकाराः । ८५२ पौरुषीप्रत्याख्यानम् । एकाशनप्रत्याख्यानम् । ( विकृतौ अभिग्रहे च भेदाः ) ८५३ १६९८ विकृतौ अष्टनवाकारस्थानम् । ८५४ निर्विकृतिक प्रत्याख्यानम् ।
५४
| १६९९-१७०१ आचामाम्लभेदाः कुडङ्गपञ्चकं च । १७०२ ५ विकृतिकनिर्विकृतिक विचारः । ८५७
१७०६ पारिष्ठापनिका विचारः । ८५८ १७०७-८ पारिष्ठापनिका विधिः । ८५९ १७०९-१२ शेतरयोश्चतुर्भङ्गी, प्रत्याख्यातृ
प्रत्याख्यायकस्वरूपम् । ८६०
| १७१३ द्रव्येऽशनादि भावेऽज्ञानादि प्रत्याख्येयम् । ८६१ १७१४ उपस्थितविनीतान्याक्षिप्तोपयुक्ताः पर्षदः । ८६२
~ 52~
१७१५ आज्ञयाऽऽज्ञामाद्यो दृष्टान्तादितरो
वाच्यः ।
१७१६ प्रत्याख्यानस्य फले धम्मिहदामनको दृष्टान्तो ।
१७१७ प्रत्याख्यानान्मोक्षः । ८६४ | १७१८-१७१९ ज्ञानक्रियानये स्थितपक्षच, चरणगुणस्थितः साधुरिति । ८६४ ॥ इति प्रत्याख्यानाध्ययनम् ॥ ॥ इत्यावश्यके वृद्ध विषयानुक्रमः ॥