SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि' नन्द्यादिसप्तके आवश्यके ॥ १४५ ॥ नन्दी-आदि-सप्त-सूत्राणां - लघुबृहद्विषयानुक्रमौ [आगम-४०] मूलसूत्र - १ 'आवश्यक' मुनि दीपरत्नसागरेण पुनः संकलित: नन्दी - आदि- सूत्रस्य विषयानुक्रमः (आगम-संबंधी - साहित्य) वा दीक्षितस्य कटिपट्टकादियतना, व्य- | वहारः, गुणयुक्सूत्रानध्यापनं, व्युत्सर्जनं, जड्डे मम्मणे च विधिः । ६२८ १३१६-५२ अचित्तसंयते गीतार्थेन परिष्ठा x.३ स्वाध्याय, शकुनाः, गतिः, अशिवे- ४२ नव गुप्तयः । ऽपवादः । ६३७ दशधा यतिधर्मः । १३५३-७० असंयते वाले, अचित्तवनीप- ४४ (११) आवकप्रतिमाः । कादो, नोमनुजसचित्ताचित्ते जळच- x५ (१२) साधुप्रतिमाः । रादौ, नोत्रसे आहारादौ, आधाक- ४६ (१३) क्रियास्थानानि । मदो त्रिः स्थानं श्रवणं, आचार्याद्य- १६ चोदसहिं भूमगामेहिं । ६४९ जातं, नोआहारोपकरणे, वस्त्रे ४७ (१४) भूतप्रामाः । रेखा पात्रे चीवरं (१.) मूलोत्तर- ४८-९ (१४) गुणस्थानानि । शुद्ध एकं द्वे त्रीणि, उच्चारादौ छाया x१०-११ (१५) परमधार्मिकाः । दिग्द्वयं, अनुकूलेभ्यो दानम् । ६३९ ४१२-१३ (१६) समयादीन्यध्ययनानि । x१४ सप्तदशविधः संयमः । ॥ इति पारिष्ठापनिका निर्युक्तिः ॥ पढि० छहिं जीव० लेश्या x१५ (१८) अब्रह्माणि । जम्बूखादकप्रामघातकट - x१६-१७ (१९) ज्ञाताध्ययनानि । ष्टान्तौ भयानि मदाय | ६४४ १ x१८-२० (२०) असमाधिस्थानानि । पने प्रतिलेखनादीनि द्वाराणि (१६), महास्थण्डिलप्रत्युपेक्षा (१ प्र.) विक् तत्फलंच; अनन्तककाष्ठयोर्मद्दणं, अविषादः, अधिष्ठाने विधिः, पुत्तलकविधिः, आचमनं तत्पथाऽनिवर्त्तनं, समा शय्या, ककारतकारकरणं, अभिप्रामं शीर्ष, चिह्न, उत्थाने त्यागः, २०८ प्रवेशे योगवृद्धिः, नामग्रहणे विधिः, ४१ अप्रदक्षिणत्वं कायोत्सर्गे विधिः क्षपणा १५ ~45~ ध्यानश तर्क पारिष्ठापनकानि ।। १४५ ।।
SR No.007215
Book TitleNandi Aadi Sapt Sootra Vishayaanukram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages123
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_index
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy