SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि नन्द्यादि सप्तके आवश्यके ॥ १३९ ॥ नन्दी-आदि-सप्त-सूत्राणां - लघुबृहद्विषयानुक्रमौ [आगम-४०] मूलसूत्र-१ 'आवश्यक' मुनि दीपरत्नसागरेण पुनः संकलित: नन्दी - आदि- सूत्रस्य विषयानुक्रमः (आगम-संबंधी - साहित्य) हसनं, बलाढे गोशालबन्धः, राजगृहे चतुर्मासी, छाढावत्रशुद्धभूम्योविहार, वर्षाराच, तिरस्तम्बः, गोब्बरे वैश्यायनः, शीतलेश्यामोअनं, वैशाल्यां शङ्खपूजा, चित्रपूजा, वाणिज्ये आनन्दकथिता ज्ञानोत्पत्तिः, वस्त्यां चतुर्मासी भद्रायाः प्रतिमाः बहुलिकागृहे दिव्यानि पेढाले एक रात्रिकी, शक्रप्रशंसा, सङ्गमकागमः, विंशतिरुपसर्गाः, चौरकाणाक्ष्य अलिविटपिशाचोन्मत्तरूपाणि, शक्रकृतो यात्रादिपृच्छा, वध्यादेशः सप्तकृत्वो रज्जुमोक्षः, कौशिक कृतो मोक्षः, व्रज- ५३९-५४२ महसेने द्वितीयं समवसरणं, सोग्रामे पारणं मन्दरे निर्वासनं, हरिहरि- मिलयज्ञः, देवमहिमा । सहस्कन्दप्रतिमामहिमा, चन्द्रसूर्याव- ११५४५४३ ज्ञानोत्पादमहिमा समवसरणे । तारः, शक्रेशानजनकधरणभूतानन्दाः, वैशाल्यां चतुर्मासी, चमरोत्पातः, सनत्कुमारागमः नन्दीमहिमा गोपशिक्षा, माषाभिग्रहः, सनत्कुमा रमाहेन्द्रागमः, वादिशिरश्छेदः, चम्याचतुर्मासी, यक्षसेवा स्वातिदत्तप्रभाः, नाट्यज्ञानोत्पत्तिकथने, चमरागमः कैवल्यं तपः संख्या २२८ ॥ इति वीरजिनादिवक्तव्यता ॥ ॥ अथ समवसरणवक्तव्यता ॥ विधिः, सामायिक विधानरूपप्रभो तर श्रोतृ परिणामवृत्चिदानदेवमाल्यानयानि २३० ५४४-५९०,११६*११९४ अवृत्तपूर्वे म हर्द्धिकागमे वा समवसरणरचना, प्राकारादिविधिः, आद्यान्व पौरुण्योर्देशना, कमलनवर्क, प्रतिमाः, आमेय्यां गणिः, रूपातिशयः पर्षदां निवेशः, द्वितीये तिर्यभ्यः तृतीये यानानि, सामायिककथा, तद्विधिश्च द्वादशयोजन्या आगमः, गणधरादिको रूपक्रमः, प्रशस्तसंहननादिः, अनुमोदना, युगपदुत्तराणि, स्वस्वगी: प- 4 रिणामः, कीढीदासी, चक्यादेः प्री ~33~ उपोद्घाते श्रीवीरसम बसरण गणधरसामाचार्यादि ॥ १३९ ॥
SR No.007215
Book TitleNandi Aadi Sapt Sootra Vishayaanukram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages123
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_index
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy