SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ आगम संबंधी साहित्य प्रत सूत्रांक यहां देखीए दीप क्रमांक के लिए देखीए 'सवृत्तिक आगम सुत्ताणि नन्दी-आदि-सप्त-सूत्राणां - लघुबृहद्विषयानुक्रमौ [आगम-४०] मूलसूत्र-१ 'आवश्यक' मुनि दीपरत्नसागरेण पुनः संकलितः नन्दी - आदि- सूत्रस्य विषयानुक्रमः (आगम-संबंधी - साहित्य) १५२ १२९ प्रवचन (५) सूत्रा (५) नुयोगे (५) - | ॥ अथोपोद्घातनिर्युक्तिः ॥ कार्यिकानि । | १४०-१४१ उद्देशनिर्देशादीनि ( २६ उपो १३२ अनुयोगनिक्षेपाः (६) ८७ यातनिर्युक्तिद्वाराणि ) १०४ १३३ १३४ वरसकगवाद्या दृष्टान्ताः (५) १४२ - १४३ उद्देशनिर्देश निक्षेपाः (८) तद्विभावे आवकभार्यायाः (७) ८८ शेषश्च १०६ १३५ भाषक विभाषकव्यक्तिकरेषु काष्ठक- १४४ निर्देश्यनिर्देशकाभ्यां निर्देशे नयवि(६) ९६ व्याख्यानविधौ गोचन्दनकन्यायाः १४५ प्रतिपक्षाः (७) दृष्टान्ताः । ॥ १३७ शिष्यदोषगुणाः १०० १३८-१३९ शिष्यपरीक्षायां शैलधनकुटादयः (१४) १०० १३६ चारा १०६ निर्गमनिक्षेपाः (६) १०७ अथ वीरजिनादिवक्तव्यता ॥ अटवीभ्रष्टसाधुमार्गदर्शने सम्य १४६ इत्युपक्रमादि क्त्वम् १०८ १- २४ तदेव १०९ १४७ - १४८ साध्वनुकम्पया सम्यक्त्वं, देवत्वं, मरते मरीचिः १०९ ~28~ | १४९ कुलकरवंशेक्ष्वाकु कुलाधिकाराः १५०-१५१ पस्योषमाष्टभागे दक्षिणमध्यभरते कुलकराः (७) १०९ पूर्वभवजन्मनामप्रमाणादीनि (१२) द्वाराणि । ११० १५३-१५४ अपरविदेहेषु वयस्यौ, भरते हस्ती मनुष्यच, नाम नीतिश्च १५५-१६८ कुलकराणानमप्रमाणसंहननवसंस्थानोचत्ववर्णाः ख्यायुः कुलकरत्वकालदेवत्वतत्त्री दस्युपपातनीतयः ९९९ १६९-३८ मानवकारण्डनीति, आहार ऋषभस्म, भरतस्य परिभाषणाचा (४) नीतिः । ११४ ऋषभवक्तव्यतासूचा ११४ 18000
SR No.007215
Book TitleNandi Aadi Sapt Sootra Vishayaanukram
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages123
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_index
File Size55 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy