________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए
'सवृत्तिक
आगम
सुत्ताणि'
सूत्रकृतांगे
॥ ६७ ॥
अंगसूत्र- लघुबृहद्विषयानुक्रमौ
मुनि दीपरत्नसागरेण पुनः
४२४
गृहीतपरिमाणमुत्कलदेशयोलसस्थावर गमागमाच नैवादवयं प्रत्याख्यानम् । ८२ बुद्ध्वा पापकरणाकरणयोः पर लोकस्य विघ्नः शुद्धि, एववोदकस्य गमने आट्रादिगौतमश्रद्धादि प रणा, श्यामप्रतिपत्तिप्रेरणा, उपवीरमागम्य तत्प्रतिपतिः । ४२६ (नैगमादिनयव्याख्या, शानक्रियानयोर्विचार | इति द्वितीयः श्रुतस्कन्धः । ॥ इति सूत्रकृताङ्गविषयानुक्रमः ॥ अथ स्थानांग -
४२७
मङ्गलं, अनुन्मुद्रितस्यास्यानुयोगप्रस्तावना, फलं योगः (अष्टवपणि) मङ्गलं (त्रीणि) समुदा
[ अंगसूत्र- २. "सूत्रकृत् । संकलितः अंग-सूत्रस्य विषयानुक्रम (आगम-संबंधी- साहित्य)
यार्थः (स्थानाङ्गनिक्षेपाः १५००४) उपक्रमनिक्षेपानुगमनयाः सप्रभेदाः, तद्वतारश्च प्रस्तुते, एककनिक्षेपाः (७)।
૨
१ उपोद्घातः ( संहितादिः क्रमः श्रुतायुषोर्निक्षेपाः ४-१० ) । १० एक आत्मा (द्रव्यार्थ प्रदेशार्थता, अवयविसिद्धि:, आत्मसिद्धिः, नित्यानित्यत्वं, सामान्यविशेषौ ) १३ ३-६ दण्डः, क्रिया, लोकः, (निक्षेपाः ८) अलोकः । ७- १६ धर्मास्तिकायः अधर्मास्तिकायो घन्धो मोक्षः पुण्यं पाप आश्रवः संवरः वेदना निर्जरा (बन्धस्यानादिता, काञ्चनोपलद्वियोग:, पर्यापर्यायिणोर
~77 ~
६
१५
स्थानन्यत्वं कर्म पुण्यपापसिद्धिः ) १९ १७-४३ प्रत्येकं शरीरं, अपर्यादाय वैक्रियं मनोवाक्कायव्यायाम उत्पादो विगतिः विवर्षा गतिरागतिः, च्यवनपपातः तर्कः, सञ्ज्ञा, मतिः, विशो वेदना, छेदनं, भेदनं, अन्त्यमरणं यथाभूतः, अभ्स्यदुःखं, धर्मप्रतिमा, अधर्मप्रतिमा, जीवानां मनः, उत्थानादि, शानादि । ४४-४६ समय:, प्रदेशपरमाणू, सि. द्धिसिद्धनिर्वाणनिर्वृताः । २५ ४७ शब्दादि । ४८-४९ प्राणातिपातादि, तद्विरमणबिबेकी । ५० अवसर्पिणी सुषमसुषमादि ।
२४
२६
२७
37
बृहत्क्रमः।
॥ ६७ ॥