________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए
देखीए 'सवृत्तिक
आगम
सुत्ताणि'
समवावाङ्गे
॥ ६॥
अंगसूत्र- लघुबृहद्विषयानुक्रमौ
[ अंगसूत्र-४. "समवाय" |
मुनि दीपरत्नसागरेण पुनः संकलितः अंग- सूत्रस्य विषयानुक्रम (आगम-संबंधी- साहित्य)
॥ अथ समवायाङ्गस्य लघुविषयानुक्रमः ॥
१३५-६१ एकाङ्कादारभ्य यावदेकां सागरोपमकोटाको समयायाः १०५ १३६ गणिपिटके आचाराङ्गविवेचनम् १०९
१४३ अन्तरुद्दशाङ्गविवेचनम्
१२१
१४४ अनुतरोपपातिकदशाङ्गवि० १२३
१४५ प्रश्नव्याकरणाङ्गवि०
१२५
१४६ विपाकश्रुतवि०
१२८
१४७-६५७ दृष्टिवादवि०
१३२
१४८ गणिपिटक विराधनाराधना
१३७ सूत्रकृताङ्गविवेचनम् १३८-६२३ स्थानाङ्गविवेचनं १३९ समवायाङ्गविवेचनं
१५० भवनादिवर्णनम्
१५१ नारकादिस्थितिः १५२ शरीरसूत्रम्
१५३-७४ अवधिवेदनालेश्याऽऽ
॥
१६० सूत्राणि १६८ सूत्रगाथाः ॥ १११ | १४० व्याख्याप्रज्ञप्तिसूत्र विवेचनम् ११५ ११२१४१ शातधर्मकथाङ्गविवेचनं
११९
११४
१४२ उपासकदशाङ्गविवेचनं
१२०
फलम् १३३ १५५ संहननसंस्थानानि १४९ ७२६ राशिप्रशापना स्थानानि १३६ | १५६ वेदः
V ~14~
१४० | १५७-११९ समवसरणं १४५
१५४ आयुर्वन्धमेदोत्पादोद्वर्त्तनाविर
हाराः १४७
हाकर्षाः १४९. १५०
१५०
अवसर्पिणीजिनादि च १५२ १५८-१४० अवसर्पिणीचक्रपादि १५३ १५९- १६८७ ऐरावतादौ जिनादि १५४ १३६ - १६० निगमनम् १६०
॥ इति समवायाङ्गस्य लघुविषयानुक्रमः ॥
॥५॥
लघुक्रमः ॥