________________
आगम
संबंधी
साहित्य
प्रत
सूत्रांक
यहां
देखीए
दीप
क्रमांक
के लिए देखीए
'सवृत्तिक
आगम
सुत्ताणि'
उपांग- प्रकीर्णक सूत्रादि - अकारादि
[ अकार ]
मुनि दीपरत्नसागरेण पुनः संकलिता उपांग- प्रकीर्णक सूत्रादि-अकारादिः (आगम-संबंधी - साहित्य)
अंगाकाराद्यनुक्रमादीनामुपोद्घातः ।
prefe
विदितचरमेतद्विदुषां यदुत श्रीमत्या आगमोदयसमित्या ऋते छेदग्रन्थान् परिणामिकवाचंयमयोग्यान् प्रत्रज्यापर्यायप्राप्यानां श्रीआचारांगादीनां तदितरेषां च श्रीभावश्यकादीनां पारगतगदितानामागमानां वर्त्तमानयुगातिरूढं स्पृहणीयं चोन्मुद्रणमादृतं, तत्र चैकादशांग्या अपि समारचितमुन्मुद्रणं, यद्यपि पाठक श्रावकसाधूनामेतावन्मुद्रणमात्रमेवेापयुक्ततरं, परमन्वेषकाणां मुनिपुङ्गवानां प्रमोदाय तत्सूत्राद्यकागदीनामुन्मुद्रणाय विहितोऽयमुद्यमः, तस्या एकादशांग्या मुद्रणावसरे नारम्भे सूत्राद्यकारादिचिकीर्षेति न तत्र गाथानामेकत्रिता संख्या, सूत्रसंख्यानेऽपि विहारादिना त्रुटिरभूद्, ततः सूत्रादिसंख्यादि निश्चित्य तदनुसारेण अकारादिक्रमो विषयानुक्रमश्च विहितौ स्तः, ततोऽवश्यमपेक्षणीया प्रेक्षाचक्षुष्कैः साऽऽदौ, विहितेऽपि प्रयत्ने नासंभावनाऽशुद्धीनामिति क्षाम्यन्तु क्षमाधनाः क्षन्तव्यं, विलोकयन्तु चेदमखिलमखिलकल्मषकापंकषकाः कारुण्यनिधयो मुनयो यथायथं तत्त्वावगमायेत्यर्थयन्ते । आनन्दसागराः
२४६३ माघशुक्ला पूर्णिमा, जामनगर ( नवानगर )
~3~