________________
ऋषि भाषित
प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि ......... अध्ययन-[६], ........मूलं 1 / गाथा [१-१३] ... मुनि दीपरत्नसागरेण पुन: संकलित (पूर्वकाले आगमरूपेण दर्शित:) "ऋषिभाषित-सूत्राणि"-मूलं
| [६] 'वल्कलचीरि' अध्ययनं
-
सूत्रांक
गाथा ||१-१३||
तामेव उबरते मतंगसई कायभेदाति । आयति नमुदाहरे देवदाणवाणुमतं ॥३॥ तेनेम खलु भो लोकं सणरामरं बीकतमेव मण्णामि ।। | तमहं बेमित्ति रयं वागलचीरिणा अरहता इसिणा बुइतं ॥२॥ण नारीगणप[सेते][संवतु सत्ते, अप्पणो व अबंधचे। पुरिसा जत्नोति बच्चह, तत्तोऽवि जुधिरे जिणे ॥शा णिरंकुसे व मातंगे, छिपपारस्सी रहिए] विवा। णाणापगहपन्म?, विविध पवते णा णाश अकपणधागब, सागरे वायुणेरिता । यांचला धावते णावा, सभावाओ अकोविता ॥५॥ सुक्क युष्फ व आगासे, णिराबारे [स] तु जे गरे । बढसुम्पणियदं नु,
बालब' विहि ॥ ६॥ सुत्तपत्तगति च तुंग[गंतु कामे वि से जहा। एवं लद्धावि सम्मागं , सभावाओ अकोयिसै ॥ ७॥ जंतु पर णबपहि, अंबरे वा विहंगमे । दढसुत्तणिवत्ति,मि लोको (वाहप तुसिणे जगे ) ॥८॥ गणापग्गहसंबंध, न घितिम पणिहितिदिए । सुत्तरोत्तगति चेय, तथा साधू णिरंगणे ॥६॥ सच्छंदगतिपयारा, जीवा संसारसागर। कम्मसंताणसंयना, सिंति विविहं भव ॥ १० ॥ इत्थीगिद्धे वसप,अप्पणो य अवधये । जत्तो विवज्जती पुरिसे, तत्तो विज्झविणे जाणे ॥ १३ ॥ मण्णती मुक्कमप्याणं, पडिचो पलायते । वियते भगवं वधकलचीरिउगवतेत्ति ॥ १२ ॥ एव सिद्ध बुद्धे ॥६॥ छ ववकलचीरिणामभवणं ॥६॥
ARREnapsuspense
दीप अनुक्रम [६७-७९]
~12~