SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ पाटण जैन धातु प्रतिमा लेख-संग्रह .......... ....... ... २७५ ( ८१० ) सं. १४९४ वर्षे माघ व. ११ गुरौ श्रीमालज्ञातीय श्रे. कुपा भार्या रांउ पुत्र श्रे. महिपाल-जोगाऽकरणादिभिः श्रीअंचलगच्छेशश्रीजयकोतिसूरिउपदेशेन निजमातृश्रेयसे श्रीसुमतिनार्थाबबं का. प्र. श्रीसंघेन ॥ २७६ ( ४६ ) __ संवत् १४७६ वर्षे वैसाष सुदि २ शनौ उसवालज्ञातीय घृतां पितृसाजण-मातृसिरीआदेभ्रात नाल्हा-समवर-सूराश्रेयसे सुत मूलाकेन श्रीसंभवनाथमुख्यपंचतीर्थी भीमपल्लीयपूर्णिमापक्षे भ. श्रीजयचंद्रसूरीणां उपदेशेन प्रतिष्ठिता ॥श्री। २७७ ( १३४५ ) सं. १४४६ वर्षे वै. सु. २ शनो श्रीमालज्ञातीय.. .... पितृलखमण-मातृरूपादे श्रेयसे सुतजावड-गोधाम्यां श्रीधर्मनार्थाबबं का. भीमपल्लीयपूर्णिमापक्षे भट्टा. श्रीजयचंद्रसूरीणामुपदेशेन प्रति. २७८ ( १३२६ ) सं. १४९४ वर्षे ऊकेशज्ञातीय मं. गोवल मा. लाछ, सु. मं. दूदाकेन भा. वजू सुत मं. शिवराज, महिराज भा. फाई पुत्र गुणराजादि प्रात्मकुटुंबयुतेन रात्नं श्रीआदिनार्थाबबं तत्परिकरश्च कारितः स्वश्रेयोथं प्रति. च तपागच्छनायक भ. प्रभुश्रीदेवसुंदरसूरिपट्टे श्रीसोमसुदरसूरिभिः श्रीशुभं भवतु ॥ २७६ ( १३८० ) सं. १४६५ वर्षे फा. व. ६ बुधे श्रीमालज्ञा. ठ. जयता भा. जयतलदे पु. डूंगर भा. वूल्हावे सु. नाथा मातृ-पितृश्रेयसे ठ. धना श्रीशीतलनार्थावबं का. प्र. मलधारिगच्छे श्रीविद्यासागरसूरि पट्ट श्रीगुणसुंदरसूरिभिः ॥ २८० ( २७६ ) संवत् १४६५ वर्षे ज्येष्ठ सुदि १४ बुधे ऊकेशवंशे सो. तेजा तत्पुत्र सो. हेमा तत्पुत्र सो. राजू तद्भार्या अमरी तत्पुत्र सो. धीरा-सो. जीवाभ्यां श्रीअजितनाबबं स्वपूण्यार्थ कारित प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनवर्धनसूरि-पट्टे श्रीजिनसागरसूरिभिः ।। २८१ ( ७४१ ) . सं. १४६५ वर्षे ज्येष्ठ वदि १ शुक्न उपकेशज्ञातीय असिठवागोत्रे (?) दंसाज (?) भार्या सूमलदे सुत लींबाकेन पित्रोः श्रेयसे श्रीश्रेयांसनार्थाबबं का. श्री भावडारगच्छे श्रीकालिकाचार्यसंताने श्रीविजयसिंहसूरिपट्टे प्र. श्रीवीरसूरिभिः ।।
SR No.007173
Book TitlePatan Jain Dhatu Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorLakshmanbhai H Bhojak
PublisherB L Institute of Indology
Publication Year2002
Total Pages360
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy