SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ पाटण जैन धातु प्रतिमा लेख-संग्रह [ 17 १२६ ( २३५ ) संवत् १४५६ वर्षे ज्येष्ठ सुदि ८ सोमे प्राग वाटज्ञातीय 3. सांटागरा (?) श्रीसींगारदे पुत्र ठ. कडूमाकेन पितृ-मातृ. श्रीमहावीरबिंबं का. प्र. श्रीकोरंटगच्छे श्रीनन्नसूरिभिः ॥ १३० ( १०५२) सं. १४५६ ज्येष्ठ व. २ भूमे ....." ..."सूहवदे सुत खीमाकेन मातृपित्रोः कारिता प्रतिमा श्रेयसे श्रीशांतिनाथस्य प्र. पूर्णिमापक्षे श्रीभावदेवसूरिभिः १३१ (१५८) ___ संवत् १४५८ वर्षे वैशाख सुदि ९ दिने सा. लाखा पुत्र सहसा-सालिंगाभ्यां श्रीअजितनाथदेवबिबं कारितं प्रतिष्ठितं श्रीखरतरगच्छे श्रीजिनराजसूरिभिः । १३२ ( ६७६ ) सं. १४५८ वर्षे वैशाख वदि ६ श्री श्रीमालज्ञातीय श्रे. बचउ श्रे. नफरू श्रे. गुणपाल श्रेयोर्थ श्रे.... ............. ..."श्रीशांतिनाबि का. प्र. श्रीब्रह्माणगच्छे श्रीमुणिचंद्रसूरिभिः ।। १३३ ( ७८ ) संवत १४५८ वर्षे वैशाख वदि......"सोमे श्रीश्रीमालज्ञातीय ठ. ऊमा भार्या बउलादे तयोः पुत्रेण ठ. वाघाकेन मातृ-पितृश्रेयोथं श्रीसुमतिनावबं कारापितं प्रतिष्ठितं श्रीसूरिभिः ।। १३४ ( ४६४ ) संवत् १४५६ वर्षे चैत्र सुदि-शनी श्रीश्रीमालज्ञातीय श्रे. खोढा भा. सिहजलवे तयोः पौत्राः श्रे. पाह लण-सहिस्रतिहुणा श्रे. बटूया साख्यडू अप्र (?) स्वपितृश्रेयसे" प्रागमिकगच्छे श्रीमुनिसिंहसूरीणामुपदेशेन प्रादिनार्थाबबं कारितं प्रति. श्रीसूरिभिः ।। १३५ ( १५५२ ) सं. १४५६ वर्षे चैत्र सुदि..."शनी श्रीमालजातीय पितृकर्मा-मातृकस्मरिदेश्रेयसे सुत रणमलकेन श्रीशांतिनाबबं का. प्र. श्रीनागेन्द्र गच्छे श्रीउदयदेवसूरिभिः ।। १३६ ( ६५३ ) सं. १४५९....................."श्रीमालज्ञातीय................. ........ ......श्रे. भीमाकेन ..."प्रात्मने भा. कस्मीरादेश्रेयसे श्रीशांतिनाबबं का. प्रति. श्रीउदयदेवसूरिभिः ॥ पुत्र
SR No.007173
Book TitlePatan Jain Dhatu Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorLakshmanbhai H Bhojak
PublisherB L Institute of Indology
Publication Year2002
Total Pages360
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy