________________
पाटण जैन धातु प्रतिमा लेख-संग्रह
[
15
११४ ( १३६८) सं. १४४७ वर्षे..
"छाज मा. साधुपूर्णिमापक्षे श्रीधर्मचंद्रसूरि पं. श्रीधर्मतिलकसूरीणामुपदेशेन का. प्र.॥
११५ ( ४५४) संवत १४४६ वर्षे वैशाख वदि... .. ... उसवालजातीय ... ....... श्रेयोथं मुनिसुव्रर्ताबबं का. प्र. श्रीहीरविजयसूरिभिः ॥
__११६ ( १०१८) सं. १४५० वर्षे माह वदि ६ सोमे श्रीभावडगच्छे श्रीमालज्ञातीय पितृ पेथा मातृ प्रमलदे भ्रात गोहिस पाहिस मुंजाल तथा भ्रात व्य माकड एतेषां श्रेयसे व्य. वषतसोहेन श्रोशांतिनाथस्य चतुर्विशति पट्ट का. प्र. श्रीभावदेवसूरिभिः ॥ शुभंभवतु ॥
११७ (१५४६) ___ सं. १४५० वर्षे वै. व. ११ शनौ श्रीमालज्ञातीय विणायगबई उ कलत्र करमीणदे मातृ भीमउ कलत्र संसारदे. पुत्र सहिदे कलत्र सिरीयादे पुत्र गोलाकेन श्रीशांतिनाबबं कारापित प्रति. श्रीचेगच्छे श्रीपुण्यदेवसूरिभिः
११८ ( २३६ ) संवत १४५० वर्षे ज्येष्ठ सुदि १३ गुरौ श्रीमालज्ञा. श्रे. श्रीविक्रम भार्या विक्रमदे पुत्र साइया भार्या सरसइ समस्त पूर्वजननिव (?) श्रीआदिनार्थावबं कारितं प्रतिष्ठितं श्रीसूरिभिः॥
११६ (६१६) सं. १४५१ वर्षे ज्येष्ठ वदि ६ शुक्रे प्रागवाट व्य. वरदे भार्या संसारदे व्य. गोवा भार्या लाडी तथा पितृव्य वीसल तेषां श्रेयसे श्रोग्रजितनाव का. प्र. श्रीजयतिलकसूरीणामुपदेशेन ॥
१२० ( २१७) संवत् १४५२ वर्षे वैशाख शुदि ६ शुक्रे श्रीप्राग्वाटज्ञाती पितृकर्मण-मातृकामलदे. अन्ययः कोऽपि पीडां करोति अस्य श्रेयोयं सुत चंड्याकेन श्रीसुमतिनाथ.का.प्र. नागेंद्रगच्छे श्रीउदयदेवसूरिभि.