SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ पाटण जैन धातु प्रतिमा लेख - संग्रह सं. १२८४ वर्षे माह वदि ५ सं. १२६० वर्षे फा. सु. १२ वासिग श्रीपार्श्वनाथ का. प्र. श्रीश्रजितसिंहसूरिभिः । १८ (५३२ ) सं. १३११ वर्षे श्रीसोमप्रभसूरिभिः १६ ( २६२० ) २० ( ४२ ) सं. १२६६ वर्षे वैसाख सुदि १० शुक्रे प्रणमतिनित ( ? ) श्री *****.***... महाश्रेयोर्थं श्रीमहावीरस्वामि कारितं । ................ २१ ( १७६ ) सं. १३०१ वर्षे माघ सुदि १४ सोमे प्राग्वाटज्ञातीय सूराकेन ठ. जयत भार्या सहजलदेवि श्रेयोर्थं श्रीश्रादिनाथबबं कारितं कूचटै (?) श्री जयदेवसूरिभिः प्रतिष्ठितं । सं. १३११ वर्षे वदि थिरापद्रगच्छे श्रीशांतिसूरिभिः ॥ २२ ( २०६ ) सं. १३०३ वर्षे चैत्र वदि ५ गुरौ सुता सिंगारदेवि श्रयोर्थं श्रीशांतिनाथप्रतिमा पितपनकेन (?) कारापिता श्राचार्य प्रतिष्ठितं ( ? ) ॥ [ 3 २३ ( ६८५ ) देववर सुत जयनाणराज (?) श्रीमहावीरबिबं का. प्र. २४ ( १३१५ ) श्री पार्श्वनाथ कारितं प्रतिष्ठित २५ ( १११२ ) सं. १३४४ वर्षे ज्येष्ठ वदि ५ शुक्रे श्रीमाल. पितृव्य. देवसीह देवेन श्रीपार्श्वः कारितः प्रभु श्रीहेमसूरि पु. जिन वृतः श्रीमाणिक्य चंद्रसूरिभिः । २६ ( ६७ ) सं. १३५० वैशाख वदी १ . सा. पुसी सहितेन पुत्रे श्रेयसे श्रीरुषर्भाबनं कारितं प्र. श्रीसत (?) प्रभसूरिशिष्य श्रीवर्धमानसूरिभिः ॥ छ ॥
SR No.007173
Book TitlePatan Jain Dhatu Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorLakshmanbhai H Bhojak
PublisherB L Institute of Indology
Publication Year2002
Total Pages360
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy