SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ पाटण जैन धातु प्रतिमा लेख-संग्रह 221] १५६४ २४१. संवत् १५२१ वर्षे ज्येष्ठ वदि ७ शनौ उमतावासि-ऊकेशज्ञातीय सा. वोसल भार्या टीबू सुत सा. धर्मोकेन भार्या हेमाई पुत्रमहिपादिकुटु बयुतेन स्वपितुः श्रेयो) श्रीशीतलनार्थाबबं कारितं प्रतिष्ठितं तपाश्रीसोमसुदरसूरिपट्ट श्रीलक्ष्मीसागरसूरिश्रीसोमदेवसूरिभिः ॥ (चोवीशी). १५६५ २४२. संवत् १५७० वर्षे माघ शुदि १० शनौ श्रीश्रीमालातीयम. पाल्हरणसी भा. माउ पु. मं. अंबोडा भा. गुरदे पुत्र शारणा भा. कर्मी पु. ३ म. गरणीया माणिक गांगा एतेषां गांगाकेन भा. टबकू पु. कान्हा पद्मसीसहितेन स्वपुण्यार्थ श्रीनमिनाथमुख्यचतुविशतिपट्टः कारितः । प्रतिष्ठितः श्रीसर्वसूरिभिः । पाडलावास्तव्य ॥ १५९६ २४३. संवत् १५३६ वर्षे वैशाख वदि ११ शुक्रे कूकरवाडावास्तव्य श्रीनागरज्ञातीयश्रे. राजा भा. राजलदे सु. श्रे. नाथाकेन भार्या रही प्रमुखकुटुबयुतेन श्रीसंभवनाथचतुविशतिपट्टः कारितः। प्रतिष्ठितः श्रीवृद्धतपापक्षे श्रीरत्नसिंहसूरि-श्रीउदयवलल्भसूरि श्रीज्ञानसागरसूरिपट्ट श्रीउदयसागरसूरिभिः (चोवीसी). १५६७ २४४. सं. १४८५ वर्षे वैशाख शुदि ८ सोमे प्राग्वाटज्ञा. श्रेष्ठि पातल भार्या कोल्हरणदे सुत देवीकेन भार्या देवलदेसहितेन पित्रोः श्रेयसे श्रीविमलनार्थाबबं का. प्रतिष्ठितं पूर्वसूरीणामुपदेशेन विधिना श्रावकः (पंचतीर्थी) १५६८ २४५. सं. १३५० वर्षे ज्येष्ठ शुदि २ शुक्रे .. श्रीशांतिनाबबं कारित प्रतिष्ठित श्रीविजयप्रभसूरिभिः ॥ (पंचतीर्थी) १५९६ २४६. स. १४६६ वर्षे माह शुदि ६ उपजातीयसूरोठागोत्रे सा. सोमपाल भा. सिंगारदेनाम्न्या निजपुण्यार्य श्रीकुथुनाबबं कारितं प्रति. श्री बृहद्गच्छे श्रीअमरप्रभसूरिप? श्रीसागरचंद्र सूरिभिः ॥श्रीरस्तु॥ (पंचतीर्थी) १६०० २४७. सं. १५०८ वर्षे आ. व. सोमे श्रीमालिज्ञा. सा. गोवल भार्या उत्तिगदे. श्रीअंचलगच्छे श्रीजयकेसरीसूरीणामुपदेशेन श्रीधर्मनाबबं कारितं ॥ (पंचतीर्थी)
SR No.007173
Book TitlePatan Jain Dhatu Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorLakshmanbhai H Bhojak
PublisherB L Institute of Indology
Publication Year2002
Total Pages360
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy