SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ पाटण जैन धातु प्रतिमा मेख-संग्रह [ 205 १४७५ ( ११३३ ) संवत १८६० वर्षे फा. व. १ दिने पं. श्रीउत्तमविजयगणिना शिष्य पं. फतेविजयगणिनी पादुका कारिता तत् शिष्येण पं. देवविजयगणिना श्रीपाटणनगरे नारंगपार्थ नाथपादुकायां ............. ..... .................."" """ "" १४७६ ( १४६३ ) सं. १८६० वर्षे फाल्गुनमासे कृष्णपक्षे १२ तिथौ शनिवासरे पं.श्री.जिनविजना शिष्य पं. श्री उत्तमविजय.... ..... कारिता प्रतिष्ठिता........... ......... ............... ....... प्र. विजयगणिना भोपाटणनगरे १४७७ ( १४६२) संवत् १८९० वर्षे फागुणमासे कृष्णपक्षे १२ तियो शनिवासरे पं.क्षेमाविजयगणि शिष्य पं. जिनविजयगणिनी पादुका प्रतिष्ठिता तशिष्यशिष्येण पं.रूपविजयगणिना श्रीपत्तने ॥ १४७८ (१४६१) सं. १८६० वर्षे फा. मासे कृष्णपक्षे शनिवासरे पं.श्रोउत्तमविजयजोगणिशिष्य गणिश्रीपद्मविजयजोनी पादुका प्रतिष्ठिता पं. रूपविजयगणिना पाटणनगरे नारंगवाटिकायां ॥ १४७९ ( १५६४) सं. १८९३ ना माघ शुकल १० बुधै श्रीमालीजाति वृद्धशाखायां शा. खुसालचंद तत्पुत्र सा. लालचंद स्वश्रेयोर्थ सिद्धचक्र कारापितं प्रति. तपागच्छे संविज्ञ. पं.रूपविजयजोगणिमिः ॥ १४८० ( १५६३ ) सं. १८९३ ना माघे शुकल १० बुधे श्रीमालोजातीय वृद्धशाखीय सा. खुशालचंद तत्पुत्र सा. कसलचंद स्वश्रेयोथं सिद्धचक्र कारापितं प्रति. तपागच्छे संविज्ञ. पं.रूपविजयगणिभिः॥ १४८१ ( ११७७ ) सं. १८६३ वर्षे माघ सु. १० वारबुधे श्रीराजनगरे वास्तव्य ओसवालज्ञातीय वृध्धशाखायां शेठ भगुभाइ पुन्यार्थे सिध्धचक्रपट्टिका कारापिता भट्टा. पोशांतिसागरसूरिभिः प्रतिष्ठितं श्रीसागरगच्छे ॥
SR No.007173
Book TitlePatan Jain Dhatu Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorLakshmanbhai H Bhojak
PublisherB L Institute of Indology
Publication Year2002
Total Pages360
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy