SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ पाटण जैन धातु प्रतिमा लेख-संग्रह [ 199 १४१८ ( १५६८ ) सं. १७७५ वर्षे वैशाख वदि ......... नाबिबं का. प्र. तपागच्छे विजयदेवमूरि ..."नान्या भीशीतल १४१६ ( १५५७ ) सं. १७७५ वर्षे वै... ... ... . ... नाम्न्या श्रीशीतलनार्थाबबं कर. प्र. तपागच्छे विजयदेवसूरि १४२० ( १६८३ ) संवत १७७६ वर्षे प्राषाढ मासे कृष्णपक्षे २ तिथौ ... . . . . . ." लोकचंद-वनजी कारापितं श्रुभं भूयात् कल्याणमस्तु श्रीरस्तु । १४२१ ( १६६३ ) संवत् १७७८ वर्षे साके १६४३ प्रवर्तमाने कारतीक सुदी ८ भोमे श्री............ मतिगच्छाधिराजा ...... ..... ....... चरणकमलानि विहितानि श्रीपट्टन मध्ये संघ. शा श्री ५ सा. अमेचंद रायसिंघ कारापितानि प्रतिष्ठिता. .... शुभं भवतु ।। १४२२ ( ५४६ ) सं. १७७८ श्रीशांतिनाथ १४२३ (१६८८ ) संवत १७७६ कातिक सु. १३ शुक्र सा. रतन त्रिकम सपरिवारेण निकादत्ताश्रुभोपि(?) कारापितं रूपविजयनां ॥ १४२४ ( १४२ ) संवत् १७७६ वर्षे अश्विन मासे कृष्णपक्षे १३ तिथौ अद्य श्रीपत्तनमध्ये श्रीपूणिमापक्षे ढंढेरपाटके भट्टारकश्रीभावप्रभसूरीणामुपदेशेन श्रीश्रीमालज्ञातीय वृध्धिशाखायां साहा श्रीशिववंदः तत्सुत सा. श्रीलालचंदकेन पित्तलमय परिकरः कारापितः पते प्रतिष्ठितश्च ॥ १४२५ (६०२) चइतर १७८४ श्रीसुविधिनार्थाबबं कारितं प्रतिष्ठितं ॥
SR No.007173
Book TitlePatan Jain Dhatu Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorLakshmanbhai H Bhojak
PublisherB L Institute of Indology
Publication Year2002
Total Pages360
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy