SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ पाटण जैन धातु प्रतिमा लेख-संग्रह [ 187 १३१५ ( १८ ) संवत् १६८६ वर्षे ज्येष्ठ वदि. ......."दिने पत्तनवास्तव्य प्राग्वाटज्ञातीय लघुशाखीय वि. नाना भा. कुअरि तयो मुनिसुव्रतबिंबं कारितं प्रतिष्ठितं तपागच्छाधिपश्रीविजयदेवसूरिभिः ।। १३१६ ( १६८५ ) संवत् १६८९ वर्षे भादरवा सुदि ६ दिने श्रीबृहत्खरतरगच्छे भट्टा........ युगप्रधान ........." श्रीजिनचंद्रसूरिपादुका श्रीजिनवर्धनसूरिप्रतिष्ठितं शुभंभूयात् ।। १३१७ ( ६७४ ) सं. १६९२ वर्षे वै. सु. ८...... १३१८ ( २३० ) संवत् १६६३ वर्षे वइसाग सुदि ६ गुरौ श्रीपत्तननगरे [अदु] व्यसोपाटके प्रोसवालज्ञातीय लघुसाखायां व्य. सारंग भार्या पारिमी पुत्री बाइ अपु श्रीधर्मनार्थाबबं श्रीतपागच्छे श्रीविजयदेवसूरिराज्ये प्राचार्य श्रीविजयसंघसूरि प्रतिष्ठितं ॥ १३१६ ( ३६३ ) संवत् १६६३ वर्षे वै. सु. ६ गु. भाणपुरवास्तव्य प्रागवाटज्ञातीय श्रीमहावीरस्वामिबिबं का. प्रति. श्रीविजयदेवसूरिपट्टाचार्यश्रीपं.विजयसिंहसूरिभिः ।। १३२० ( ११२६) सं. १६९३ वर्षे वै. सु. ६ गुरुपुष्ये पत्तनवास्तव्य सा. मानसिंह भा. माणिकिदेनाम्न्या श्रीसुमतिनाविबं का. प्र. तपागच्छे भट्टा. श्रीविजयदेगसूरिपट्ट प्राचार्यश्रीपं. श्रीनिजयसिंहसूरिभिः॥ १३२१ ( १६५३ ) सं. १६६३ वै. सु. ६............ "वास्तव्य श्रीपत्तननगरे प्राग्वाटज्ञा. परी. सूरा सु. परी. रणसंगकेन श्रीसुवधिनाथस्य बिवं कारापितं श्रीतपागच्छाधिराजश्रीश्रीविजयदेवसूरिश्वरराज्ये प्रति. श्री पं. विजयसिंहसूरिभिः ।।
SR No.007173
Book TitlePatan Jain Dhatu Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorLakshmanbhai H Bhojak
PublisherB L Institute of Indology
Publication Year2002
Total Pages360
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy