SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ 178 ] पाटण जैन धातु प्रतिमा लेख-संग्रह १२५० ( ११०५) सं. १६३० वर्षे पोस वदि ४ सोमे श्रीपत्तनवास्तव्य श्रीप्राग्वाटज्ञातीय सं. लड़ भार्या बा. अच्छाबादे सु. से. विद्याधर भार्या बा. वांछो श्रीशातिनावि कारापितं श्रीतपागच्छे श्रीहीरविजयसूरिभिः प्रति.॥ १२५१ ( १४५६ ) संवत् १६३० वर्षे पोस वदि चतुर्थ ४ दिने सोमवासरे डोसावालज्ञातीय सं. श्रीपाल भा. बाई रुपाई सु. सं. कड़ाकेन सु. सं. जोवा प्रभृतिसमस्तकुटुंबसमन्वितेन श्रीशांतिनाथप्रतिमा का. प्रतिष्ठिता च तपागच्छनायकश्रीहीरविजयसूरिभिः १२५२ ( १६५७ ) सं. १६३० वर्षे पोस वदि ४ दिने सोमवासरे प्रागवाटजातीय श्रे. उधव भा. बाइ संपू. पुत्र श्रे. गोपालेन का. निजयोथं श्रीपद्मप्रभनार्थाबबं प्रति. कारितं श्रीतपागच्छे प्रभावक भट्टारकश्रीहीरविजयसूरिभिः प्रति. श्रीरस्तु ॥ __१२५३ ( १७२३ ) संवत् १६३० वर्षे माह सुदी १३ बुधे श्रीपत्तनवास्तव्य श्रीप्रागवाटज्ञातीय वरदी “परमपट्ट (?) हरखाभार्याजो श्रीसिद्धचक्र श्रीआदिनाविबं च कारापितं श्रीतपागच्छ होरसूरी प्रति.॥ १२५४ ( ११६५) __सं. १६३० वर्षे माघमासे शुकलपक्षे त्रयोदश्यां तिथौ बुधवासरे श्रीपत्तननगरवास्तव्य श्रीऊकेशज्ञातीयलघुशाखायां मं. सोमा भा. श्रीरति तत्पुत्र मं. तजा तजाभा. श्रीश्राविकागुराई तत्पुत्र मंत्रहादा भा. श्रीनाकू तत्सुत मं. रुपा निजकुटुबसहित स्वपुण्यार्थं महिादाख्येन श्रीअंचलगच्छे श्री पं. धर्ममूतिसूरीश्वराणमुपदेशेन श्रीप्रजितनाविषं कारापितं प्रतिष्ठितं श्रीसन श्रोरस्तु ।। शुभं भवतु ॥ १२५५ ( ८२८ ) सं. १६३४ वर्षे माघ व. १ पत्तनवास्तव्य प्रानवाटज्ञातो। बाइ वालो सुत कुअरजो. केन कारितं श्रीसभवनार्थाबबं का प्र. तपागच्छे श्रीभट्टारकहीरविज सूरिभि ।। १.२५६ ( ८३८ ) सं. १६३८ वर्षे मा. व. १३ श्रीमहावीरका. श्री. नाथा मराधादिकारितं श्रोहीरविजयसू. प्रतिष्ठितं ।।
SR No.007173
Book TitlePatan Jain Dhatu Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorLakshmanbhai H Bhojak
PublisherB L Institute of Indology
Publication Year2002
Total Pages360
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy