SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ पाटण जैन धातु प्रतिमा लेख-संग्रह [ 171 ११९४ ( १४४१) सं. १६१७ मार्गसिर सुदि ८ दिने श्रीगौतमस्वामि-श्रीजिनदत्तसूरि-श्रीजिनकुशलसूरिश्रीजिनसमुद्रसूरिपादुका का. सा. महमाकेन प्रति. श्रीजिनमाणिक्यसूरिपट्टे श्रीजिनचंद्रसूरिभिः ॥ ११९५ ( १९२) संवत् १६१७ वर्षे फाल्गुन सुदि पंचमीदिने बृहस्पतिवारे शुभवेलायां कटारीयागोत्रे सा. हरखा भार्या रत्नादे पुत्र रतू सा. जूवा भार्या जवणादे पुत्र वीरजी प्रमुखपरिवारयुतेन श्रीचंद्रप्रभबिबं कारितं श्रीखरतरगच्छे प्रतिष्ठितं युगप्रधानश्रीजिनचंद्रसूरिभिः कल्याणमस्तु ॥ श्री श्री ॥ ११९६ ( ८७९) सं. १६१७ वर्षे ज्येष्ट सु. ५ सोमे श्रीपत्तनमध्ये श्रीमालीज्ञातीय संघवी सिंधा मार्या बाइ हरखी पुत्र सं. सोमा श्रीमादिनार्थाबबं कारापितं श्रीतपागच्छे श्रीविजयदानसूरिभिः प्रति.॥ ११९७ ( ५५४ ) सं. १६१७ वर्षे ज्येष्ठ सु. ५ सोमे श्रीशांतिनाबबं तपागच्छे श्रीनायकविजयदानसूरिभ्यां प्रति. दोसावाल श्रीज्ञाती. से. देवा भार्या बाइ सखी पु. श्रु. विष्णा-कोका-ईसर. कारापितं ॥ ११९८ ( २४३ ) संवत् १६१७ वर्षे ज्येष्ठ सुदि ५ श्रीपत्तनमध्ये लघुप्रोसवालज्ञातीय विसा पासू मा. सषमाइ पुत्र विमूखू (?) सुत सहिसकरण वीरजीविबं श्रीसुमतिनाथ कारापितं प्रतिष्ठितं श्रीतपागच्छे श्रीविजयदानसूरिभिः ।। कला(ल्या)णं सु(शुभं भवतु ॥ । ११९६ (१) संवत् १६१७ वर्षे जेठ सुदी ५ सोमे लघुशाषा प्राग्वाटज्ञातो मं. नरसिंघदास भार्या. काबाई सुता बाईजइवंती स्वपुन्याएँ श्रीपार्श्वनाबबं का. प्र. तपापक्षे भ. श्रीविजयदानसूरिभिः पत्तननगरमध्ये ॥ १२०० (४१) सं. १६१७ वर्षे ज्येष्ठ सुदि ५ सोमे प्रागवाटज्ञातीय सा. मेघा भार्या ....ख्येन भार्या पूराई पुत्र लालू घात हेमासंयुतेन श्रीमुनिसुव्रतस्वामिबिवं कारित प्रतिष्ठितं च तपागच्छ भट्टारकधीविजयदानसूरिभिः ॥
SR No.007173
Book TitlePatan Jain Dhatu Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorLakshmanbhai H Bhojak
PublisherB L Institute of Indology
Publication Year2002
Total Pages360
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy