________________
158 ]
पाटग जैन धातु प्रतिमा मेख-संग्रह
११०१ ( ११९१ ) सं. १५७८ वर्षे माह ब. ८ रवौ महिसारणावास्तव्य लघुशाखामंडन व्य. पासा भा. प्रीमलदे पुत्र नाथाकेन भार्या लखमावे-प.अचलादिकुटुंबयुतेन श्रीश्रेयांसबिबं का. प्र. तपागच्छे श्रीहेमविमलसूरिभिः ॥ श्री ।।
११०२ ( ११४८ ) सं. १५७८ वर्षे माह वदि ८ रवी श्रीऊकेशवंशे रेहडगोगे मं. गजड भार्या षोमाइ पु. मं. जयताकेन भा. चंद्राउली-पु.-पदमसी-धरमसीभ्रातृपौत्रहंसराज-काला-कमलसी-पास-वीरगस्तुपाल-नाकरादिपरिगारसहितेन श्रीधर्मनाबबं का. श्रेयसे प्रति. श्रीखरतरगच्छे श्रीजिनसमुद्रसूरिपट्टालकारश्रीजिनहंससूरिमिः श्रीरस्तु ।
११०३ ( ४७६ ) संवत् १५७८ वर्षे वै. व. १२ शुक्र राजाधिराजमहाराजश्रीमहासेनराजा श्रीलक्ष्मणादेवी तत्पुत्र श्रीचंद्रप्रभस्वामिबिबं कारितं सेवकेन कर्मक्षयार्थ श्रेयसे ।।
___११०४ ( १४४४ ) सं. १५७६ वर्षे मागसर सु. १० शुक्र श्रीमालीज्ञातीय विद्यापुरीय गांधिक सं. होदा भा. लाडिकीपुत्र्या सा. सहसकिरणभार्यया माकुनाम्न्या स्वपुण्यार्थे श्रीशोतलनार्थाबबं का. प्र. श्रीपूर्णिमापक्षे भीमपल्लीय म. श्रीमुनिचंद्रसूरीणामुपदेशेन पत्तनवास्तव्य ॥
११०५ ( २२५) संवत् १५७६ वर्षे पोष सुदि ५ शुक्र नागरज्ञातीय कुरा भार्या कामलदेवी सुत गुणपालेन भ्रातृ कर्मणयुतेन स्वश्रेयसे आगमिक श्रीजयानंदसूरीणामुपदेशेन श्रीनमिनाथादिपंचतीर्थीपट्टः कारितः प्रतिष्ठितः श्रीसूरिभिः शुभंभवतु ॥
११०६ (३) संवत् १५७९ वर्षे वैशाख सुदी ५ सोमे पत्तनवास्तव्य डोसावालज्ञातीय श्रे. सिंघा भा. सुहासणी सु. श्रे. देइया मा. फदी सु. श्रे. तेजाकेन भा. सोमाई-पुत्रधना-मातृनाना-कोकादियुतेन स्वश्रेयसे श्रीशांतिनार्थाबबं कारितं श्रीतपागच्छे श्रीसौभाग्यनंदिसूरिभिः प्रतिष्ठितं चेति ।। शुभं ।
११०७ ( १२०१ ) सं. १५७९ वर्षे वै. सु. ५ सोमे श्रीपत्तनवास्तव्य श्रीमालीज्ञातीय सा. लटकण भा. वारू पु. सोपान भा. कसू-पु.-सारंगादिकुटुंबयुतेन श्रीकुंथुनाथ का. प्र. श्रीतपागच्छे कुतुबपुरीयपक्षे श्रीसोभाग्यनंदि...