SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ 144 ] पाटण जैन धातु प्रतिमा लेख-संग्रह १०१० (८१६ ) सं. १५५६ वर्षे माघ सु. १५ गुरौ श्रीपत्तनवास्तव्य पं. वेलाभार्या कमि णिसुत पं. सधा भार्या रीडीनाम्न्या प्रात्मश्रेयसे श्रीकुंथुनाबि का. तपागच्छे श्रीलब्धिसागरसूरिभिः प्रति. ॥ १०११ ( १४४ ) ___ संवत् १५५६ वर्षे माघ सुदि १५ गुरौ वोठलुद्रवासी श्रीमालीज्ञातीय श्रे वेला मा. मेघा सु. श्रे. लींबाकेन मा. खेती भ्रातृ श्रे. धना श्रे. वाघा फाइमा सुत श्रे. नारद-खोमादेवा-भीमा-रूडा-लटकण-रूपा-वीरा-अमा-कमादिसकलकुटंबयुतेन स्वश्रेयसे श्रीश्रीधीशांतिनाबिंबं कारितं प्रतिष्ठितं श्रीसूरिभिः ।। १०१२ ( १४१) संवत् १५५६ वर्षे माघ सुदि १५ गुरौ श्रीश्रीमालजातीय श्रे. मूजा भा. सूहली सुत अजाकेन भा. धनी-सुतदेवदास-कर्मणसहितेन पित-मात-पात्प्रयोथं श्रीवासुपूज्यमुख्यचतुर्विशतिपट्टः कारापितः श्रीपूर्णिमापक्षे श्रीराजतिलकसूरिपट्ट. भ. श्रीश्रीश्रीविनयतिलकसूरीणामुपदेशेन प्रतिष्ठित श्रीसूरिभिः ॥ १०१३ ( १३३० ) सं. १५५६ वर्षे माघ सु. १५ गुरौ श्रीमालज्ञातीय दोसी गोरा मा. भोली सुत दो. महिरा-दोन्पासाभ्यां श्रीसुमतिनाबबं का. श्रीपूणिमापक्षे प्रधानशाखायां श्रीजयप्रभसूरिपट्टे श्रीभुवनप्रभसूरीणामुपदेशेन प्रति. श्रीसूरिभिः॥ १०१४ ( १२०७ ) सं. १५६० वर्षे वै. सु. ५ गुरौ श्रीमालज्ञातीय मंत्रि सायर सुत करणा भा. पुहती पुत्र सहिसा जूठा प्रासा एतैः पितृ-मातृश्रेयोथं श्रीवासुपूज्यविबं कारापित वटपद्रीयश्रीपूर्णिमापक्षे श्रीलब्धिसुंदरसूरीणामुपदेशेन प्रति. धारिपालिवास्तव्य ॥ १०१५ ( ११६ ) संवत् १५६० वर्षे ज्येष्ठ सुनि ३ गुरौ श्रीश्रीमालीवंशे व्य. रणसी भा. रणादे पु. व्य. रामाकेन भा. जलासहितेन पितृव्यमहणा-भा. मोहणदेयोथं अंचलगच्छे श्रीजयकेशरिसूरीणामुपदेशेन श्रीसुमतिनाबबं कारित प्रतिष्ठित ॥ श्री ॥
SR No.007173
Book TitlePatan Jain Dhatu Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorLakshmanbhai H Bhojak
PublisherB L Institute of Indology
Publication Year2002
Total Pages360
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy