SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ 126 ] पाटण मैन पातु प्रतिमा मेर-संग्रह ८८७ ( २३२ ) संवत् १५३५ वर्षे माघ वदि शनी श्रीमालशातीय व्य. वोरा भा. सार सुत सोमा पोपा भा. कुंतीनाम्न्या देवरकर्मणादिकुटुंबयुतया स्वयोयं श्रीमुनिसुव्रतस्वामिबिवं कारितं प्रतिष्ठितं तपागच्छे श्रीश्रीश्रीलक्ष्मीसागरसूरिभिः सांबोसणवास्तव्यः । ८८८ ( १७०) ___ संवत् १५३५ वर्षे माघ वदि ६ शनी कुतबपुरवासी प्रागवाटव्य. कजा भार्या राई पुत्र सुराकेन भार्यालक्ष्माइ-सुतहरखा-वालाप्रमुखक टुबयुतेन स्वपितृश्रेयसे श्रीकुंथुनाबिबं कारितं प्रतिष्ठितं तपागच्छे श्रीलक्ष्मीसागरसूरिभिः ॥ ८८९ ( १५५ ) संवत् १५३५ वर्षे ज्येष्ठ वदि १ शनी श्रीब्रह्माणगच्छे श्रीश्रीमालज्ञातीय श्रेष्ठि डाहा भार्या कमलादे सु. नरसिंगनमित्तं भा. सुरदे सु. वधा-वरजांग द्वाभ्यां स्वपित्रोः श्रेयोपं श्रीपप्रमबिबं कारापितं प्रतिष्ठितं श्रीबुध्धिसागरसूरिभिः सलषणपुरे ॥ ८६० ( ३१५) संवत् १५३५ वर्षे प्राषाढ ६ शुक्ने श्रीश्रीमालज्ञातीय श्रे. अमीयां भा. रुडो सुत चापा पाल्हा बटा भ्रा. साधू सु. नुला गोपा मेघा रामा भा. मारिणकियुतेन रामाकेन स्वपितृमातृ-भ्रातृश्रेयोथं श्रीसुविधिनार्थाबबं कारितं प्रति. श्रीनागमगच्छे श्रीमानंदप्रभसूरिभिः ।। नायकपुरवास्तव्यः ॥ ८६१ (५८८) सं. १५३५ वर्षे भ. भावकोतिसू. भ. श्रीज्ञानमूषणउपदेसात् नागविघेरवाल सा. जना भ्रातो लाधारा प्रणमति श्रीमूलसंघे..... ८६२ ( १२९१) सं. १५३६ वर्षे मागसर सु. ६ शुक्रे श्रीमालज्ञातीय श्रे. भीमा भा. मात्र सु. सहदे भा. हानू सु. तनगा धरण पितृ-मातृ-निजनात्मश्रेयो/ श्रीकुंपनाविबं का. पूरिणमापक्षे म. श्रीकमलप्रभसूरीणामुपदेशेन प्रति. गंगेनिग्रामे ॥ ८६३ ( १२२ ) . संवत् १५३६ वर्षे मार्ग शुदि ६ शुक्रे श्रीधीमालज्ञातीय व्य. तेजा भा. तेजलदे शाणी पु. रत्नाकेन भा. थाहरू पु. दमा नरबद-माडणादिक. युतेन स्वश्रेयोर्थ श्रीसुमतिनाबबं का. प्र. ब्रह्माणगच्छे धोवीरप्रभसूरिभिः ॥ तिमिरपुरे ।।
SR No.007173
Book TitlePatan Jain Dhatu Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorLakshmanbhai H Bhojak
PublisherB L Institute of Indology
Publication Year2002
Total Pages360
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy