SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ 110 ] पाटण जैन धातु प्रतिमा मेल-संग्रह ७७८ (६९३ ) सं. १५२७ वर्षे प्राषाढ सुदि ६ दिने प्रा. श्रे. वेला भार्या वारू सुत श्रे. करणाकेन वृद्ध भ्रातृधरणा स्वभा. कर्मादे सुत देवदासादिकुटुबयुतेन श्रीमुनिसुव्रतनावबं का.प्र. तपा. श्रीलक्ष्मीसागरसूरिभिः ॥ श्री पत्तनवास्तव्य ॥ ७७६ ( ४७१) सं. १५२७ वर्षे प्राषाढ सुदि १० बुधे श्रीश्रीवंशे सं. कर्मा मा. जासू पु. सं. डाया सुत श्रावकेण(?) भार्या मांजी लीलाइपुत्र सं. जागासहितेन स्वश्रेयोथं श्रीअंचलगच्छे श्रीजयकेसरिसूरीणामुपदेशेन श्रीसुविधिनाथ मूलनायकश्चतुर्विशतिपट्टः कारितः प्र. श्रीसंघेन पत्तननगरे ॥ ७८० ( १८३ ) संवत् १५२७ वर्षे प्राषाढ सुदि १० बुषे श्रीश्रीवंशे सा. देवर भार्या चंपाई पुत्र सा. सिध्धराजसुश्रावकेण भा. मेगाई-भ्रातृ-राज-पोपटसहितेन मातुः पुण्योथं श्रीअंचलगच्छे श्रीजयकेशरिसूरीणामुपदेशेन श्रीअजितनाबबं कारित्तं प्रतिष्ठितं श्रीसंघेन । ७८१ ( ८६ ) संवत् १५२७ वर्षे प्राषाढ सुदि १० बुधे वीरवंशे सं. जयसिंघ भा. साइ पुत्र सं. नरबदसुश्राक्केण भार्या मांइ भ्रातृव्य पोषा-महुण-कुरा भ्रातृपु. समधर-नगराज-देवदाससहितेन मातुः श्रेयोथं श्रीअंचलगच्छेश्वर श्रीश्रीश्रीजयकेसरिसूरीणामुपदेशेन श्रीश्रेयांसनार्थाबबं कारि. प्रति. श्रीसंघेन ॥ ___ ७८२ ( १७४० ) संवत् १५२७ वर्षे पौष वदि १० सोमे श्रीमालज्ञातीय व्य. कूपा भार्या धरणू सु. देवाकेन भार्या फांही (?) सुतसहसा-भोजासहितेन पि.......... ... ... निमित्तं ........ ..श्रेयोथं श्रीधर्मनार्थाबबं का. प्र. श्रीपिप्पलगच्छेशश्रीरत्नदेवसूरिभिः काकरवास्तव्य ॥ ७८३ ( ३१३ ) संवत् १५२८ वर्षे पोष वदि ३ सोमे श्रीश्रीमालज्ञातीय श्रेष्ठि कर्मसी मा. बा. जीविणी सुत भोजा भा. रमाई सुत पास पदमउ-नाथाभ्यां पितृ-मातृनिमित्तं प्रात्मश्रेयसे श्रीविमलनाथबबं कारितं प्र. चैत्रगच्छे धारणपद्रीय श्रीज्ञानदेवसूरिमिः ॥ श्री पत्तनवास्तव्यः ।।
SR No.007173
Book TitlePatan Jain Dhatu Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorLakshmanbhai H Bhojak
PublisherB L Institute of Indology
Publication Year2002
Total Pages360
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy