SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ पाटण जैन धातु प्रतिमा लेख-संग्रह [ 77 ५४६ (७२८) सं. १५१५ वर्षे वै. सु. १३ रवौ श्रीउपकेशज्ञातीयव्य. देपा भार्या देवलदे पुत्र जावड श्रेयसे भार्या अमरावे श्रीसुमतिनाथजीवतस्वामिबिबं का.प्र. पिष्पगच्छे त्रिभवीआधर्मसुंदरसरिपट्टे श्रीधर्मसागरसूरिमिः ॥ ५५० ( ७३६ ) सं. १५१५ वर्षे वै. सु. १३ श्रीमालज्ञातीय सा. रूपचंदभार्या हरखू सुत कालाकेन भार्या रमाई-सुत-मातृश्रेयोथं श्रीनिमिनार्थाबबं का. प्र. तपागच्छे श्रीरत्नशेखरसूरिभिः ॥ ५५१ ( १४३३ ) सं. १५१५ वर्षे वैशाख वदि २ गुरौ श्रीमालज्ञातीय दोसी हरदेव भार्या पुरी सुत कुडाकेन मा. टहक सहितेन पितृ-मातृ-प्रात्मश्रेयोर्थ श्रीनमिनार्थाबबं कारितं श्रीपूर्णिमाप्रधानश्रीजयप्रभसूरीणामुपदेशेन प्रति. श्रीसूरिभिः ॥ ५५२ ( ८१२) सं. १५१५ वर्षे ज्येष्ठ सु. १ श्रीऊकेशवंशे दर (?) गोत्रे सा. प्रासा भा. सोषूपुत्रेण श्रीश्रीजयसागरोपाध्यायबांधवेन सं. मंडलिकेन भा. रोहिणि-पुत्रसाजणप्रमुखपरिवारसहितेन स्वश्रेयसे श्रीपार्श्वनाबबं का. प्र. श्रीखरतरगच्छ श्रीजिनचंद्रसूरिभिः ॥ ५५३ ( २९७ ) संवत् १५१५ वर्षे ज्येष्ठ सुदि ५ सोमे श्रीमालज्ञा. श्रे. मउठा भा. मीणलवे सुत डुंगर-भूधर-नरबद-परवत एतैः भुधरभार्या सूलसरि-सु. गुणीयासहितः मातृ-पित्रोः श्रेयसे श्रीशीतलनार्थाबबं का. प्र. श्रीरत्नशेखरसूरिभिः ॥ ५५४ ( १३३४ ) सं. १५१५ वर्षे ज्येष्ठ सु. ५ सोमे श्रीमालज्ञातीय श्रे. नाईमा मा. बाइनागलदे सु. भोजा-राघवाभ्यां सकलत्र-पुत्राभ्यां मातृ-पित्रोः श्रेयसे स्वश्रेयोथं च श्रीविमलनार्थाबबं का. प्र. ब्रह्माणगच्छे भट्टा. श्रीविमलसूरिभिः ॥ ५५५ ( ४६८ ) संवत् १५१५ वर्षे ज्येष्ठ सु. १० गुरौ श्रीश्रीमाली सं. धन्ना भार्या करणू सु. सं. जगसीहेन भा. मेलू सु. पुंजासहितेन पित्रोः श्रेयसे स्वपुण्यार्थं च. श्रीधर्मनाबिंबं कारा. प्रति. श्रीचित्रावालगच्छे श्रीरत्नदेवसूरिभिः ।। श्री।
SR No.007173
Book TitlePatan Jain Dhatu Pratima Lekh Sangraha
Original Sutra AuthorN/A
AuthorLakshmanbhai H Bhojak
PublisherB L Institute of Indology
Publication Year2002
Total Pages360
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy