SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ The gradual development of Deities in Jaina Pantheon _ 117 unconscious. This task is also accounted in Loka prakasha.27 The image of Negamesa is represented with the head of antelope or a goat. His reference is also available in Suśruta-saṁhitā, Kalpasūtra, Neminātha-caritra, Antagada-dasāo, etc. Acarya Rajendrasurī explained the word Harinegamesi - in Rajendra-kosha as one who obeyed the command of Hari-indra and also transferred the embryo of Mahāvīra is Harinegamesi-- 'हरेरिन्द्रस्य नैगममादेशमिच्छतीति हरिनैगमेषी' अथवा 'हरेरिन्द्रस्य नैगमेषी नामा देवः यो देवानंदायाः', कुक्षेर्वीरजिनमपहृत्य त्रिशलागर्भे प्रावेशयत् । - अभिधान राजेन्द्र, खंड ७, पृ. 1187. As per old medical literature Suśruta-saṁhitā, a disease in a pregnant woman is called Negamesa-pahrta. In this, the foetus ceases throbbing in the womb and it appears as if life has ceased to exist in the foetus, making the abdomen compressed. This disease - Negamesāpahrta28 is an evident reference to deity Naigmeșa who transfered Mahāvīra's embryo. In the twenty seventh chapter of Susruta-samhita 'Uttara-Tantram', the deity 27 I) सप्तानामप्यथैतेषां सैन्यानां सप्त नायकाः । सदा सन्निहिता:शक्रं विनयात् पर्युपासते ।।८।। ते चैवं नमतो वायु रैरावणश्च माठरः । स्यादमध्दिं हरिनैगमेषी श्वेत श्च तुम्बरः ।।८।। पादात्येशस्तत्र हरिनैगमेषीति विश्रुतः । शक्रदूतो अति चतुरो, नियुक्तः सर्व कर्मसु ।।८४।। योसौ कार्यविशेषेण देवराजानुशासनात् । कृत्वा मक्षु त्वचश्च्छेदं रोमरन्चैर्नखांकुरैः ।।८५।। संहर्तुमीष्टे स्त्रीगर्भ, न च तासां मनागपि । पीडा भवेन्न गर्भस्याप्यसुखं किंचिदुभ्दवेत् ।।८६।। तत्र गर्भाशयाद्गर्भाशये योनौ च योनित: योनेगर्भाशये गर्भाशयाद्योनाविति क्रमात् ।।८७।। आकर्षणामाचनाभ्यां चतुर्भङग्यत्र संभवेत् । तृतीयेनैव भङगेन गर्भ हरति नापरैः ।।८८।। - Loka Prakasha, Sarga 26, pp 334-2, 335-1. II) Viajyendrasūri, Tīrthankara Mahāvīra, pp. 116. 28 शुक्रशोणितं वायुनाऽभिप्रपन्नमवक्रान्तजीवमाध्मापयत्युदरम् । तत् कदाचिद यदृच्छयोपशान्तं नैगमेषापहृतमिति भाषन्ते। तमेव कदाचित् प्रलीयमानं नागोदरमित्याहुः तत्रापि लीनवत् प्रतीकारः ।।६।। - Susruta-samhitā, trans.y Kavi Kunjalal, (Varanasi, Chowkhambha Sanskrit series), ch. 10, Sarira Sthana, gatha - 61, pp. 274-275.
SR No.007031
Book TitleJaina Stupa At Mathura Art And Icons
Original Sutra AuthorN/A
AuthorRenuka J Porwal
PublisherPrachya Vidyapith
Publication Year2016
Total Pages306
LanguageEnglish
ClassificationBook_English
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy