SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ VIVEKACŪDĀMANI 489 581 संसाराध्वनि तापभानुकिरणप्रोद्भूतदाहव्यथा खिन्नानां जलकाडक्षया मरुभुवि भान्त्या परिभ्राम्यताम् । अत्यासन्नसुधाम्बुधिं सुखकरं ब्रह्माद्वयं दर्शय न्त्येषा शंकरभारती विजयते निर्वाणसंदायिनी ॥५८१ ॥ samsārādhvani tāpabhānukiranaprodbhūtadāhavyathākhinnänām jalakānkṣayā marubhuvi bhrāntyā . paribhrāmyatāmi atyāsannasudhāmbudhim sukhakaram brahmädvayam darśayan tyeşā sarkarabhāratī vijayate nirvānasandāyini il For those who are afflicted by the scorching rays of the paths of samsāra, who wander forth in quest of water in the mirages of desert sands, may this auspicious message of Samkara point out in close proximity the blissful ocean of non-dual Brahman which dowers one with the surpassing joy of liberation. __इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ विवेकचूडामणिः शृङ्गगिरि-जगद्गुरुश्रीचन्द्रशेखरभारतीस्वाम्यनुगृहीतव्याख्यासनाथः समाप्तः। iti śrīmatparamahamsa-parivrājakācāryasya śrūgovindabhagavatpūjyapādaśişyasya śrīmacchamkarabhagavataḥ krtau vivekācūdāmaṇiḥ śrngagiri-jagadguru-śrīcandrasekharabhāratī svāmyanugrhītavyākhyā sanāthaḥ samāptaḥ Thus ends the Vivekacūdamani written by Śrī Sajakācarya Bhagavatpäda, the pupil of Srimat Paramahamsa Pa Śrī Govinda Bhagavatpūjyapāda along with the Commentary on fekhara Bhārati graciously dowered by the Jagadguru Sri Car Svāminah of śrngagiri. Om Tat Sat
SR No.007022
Book TitleVivek Chudamani
Original Sutra AuthorN/A
AuthorChandrashekhar Bharti Swami, P Sankaranarayan
PublisherBharatiya Vidyabhavan
Publication Year1988
Total Pages552
LanguageEnglish
ClassificationBook_English
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy