SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Śrīḥ Om Srih Obeisance to the lotus feet of Saccidananda Sivābhinava Nrsimha Bhārati Swami.* VIVEKACŪDĀMANI WITH COMMENTARY Invoking the grace of the divinities to aid him to write this commentary, its author, His Holiness the Jagadguru Sri Candrasekhara Bhārati Pujyapāda, Head of the Śrī Sāradāpitha at Srngagiri says: संसार-सागरनिमग्न-जनोद्दिधीर्षुः ___ योऽवातरच्छिव-नसिंह-गुरुच्छलेन । जाड्यान्धकारहरणं करुणासमुद्रं __तं दक्षिणास्यमनिशं हृदि भावयामि ॥ ज्ञानस्वरूपे वाग्देवि भगवत्पादपूजिते । चूडामणि विवेकादि व्याकुरुष्व मुखान्मम ॥ प्रसन्नानां गभीराणां वचसां देशिकेशितुः । भावस्त्वत्कृपया चित्ते भासतां मम शारदे ॥ रत्नगर्भ गणेशान विघ्नध्वान्त-विभाकर । निविघ्नं पूरयस्वेमां व्याख्यां कारुण्यशेवधे ॥ चन्द्रमौळीश्वर विभो ब्रह्मविद्यासमाश्रित । स्वानुभूति प्रयच्छाशु चिन्मुद्राविलसत्कर ॥ samsāra-sāgara-nimagna-janoddidhirsuk yo'vātaracchiva-nrsimha-gurucchalena jādyāndhakāraharanam karunāsamudram tam dakşiņāsyam anićahrdi bhāvayāmi 11 jñānasvarūpe vāgdevi bhagavatpädaprūjite 1 cūdāmaņim vivekādim vyākuruşva mukhānmama 11 prasannanām gabhirānām vacasām desikesituh bhāvastvatkrpayā citte bhāsatām mama śärade 11 * Śri Saccidānanda Sivābhinava Nșsimha Bhārati Swami is the Guru of the author of the Commentary. v.c.-2
SR No.007022
Book TitleVivek Chudamani
Original Sutra AuthorN/A
AuthorChandrashekhar Bharti Swami, P Sankaranarayan
PublisherBharatiya Vidyabhavan
Publication Year1988
Total Pages552
LanguageEnglish
ClassificationBook_English
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy