SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Appendices 181 drśeravyabhicāriņi sarvendriyānindriyārthaprāptiretatsamyagdarśanam. prasastam darśanam samyagadarsanam. samgatañ vā darsanaṁ samyagdarśanam, evam jñānacāri trayorapi. 15. Ibid, 1.12. anumānopamānāgamārthapattisambhavābhāvanapi ca pramānāniti kecid manyante. tat kathametaditi? actocyate, sarvāṇyetani matisrutayorantarbhūtānindriyarthasanni karşanimittatvát. 16. Svayambhūstotra, 63. praspareksānvayabhedalingaiah, prasiddhasāmänyavisesayostava/ samagratasti svaparāvabhāsakam, yathā pramānam bhuvi buddhilaksanam// 17. Nyāyasūtra, 1.1.4. indriyārthasannikarşotpannam jñānamavyapadesyama vyabhicāri vyavasāyātmakam pratyakşam. 18. Thānam, 2.87. paccakkhe ņāne duvihe pannatte, tam jahā – kevalanāne ceva, nokevalaņāne ceva. 19. Anuogaddārāim, sūtras 516, 517 and 518. 20. Viseşāvasyakabhāşya, gāthā 95: eganteņa parokkhaṁ lingiyamohāiyam ca paccakkham/ indiyamaņobhavam jaṁ tam sasvavahărapaccakkham// 21. Ibid. gāthā 95 (svopajňa vrtti) yat punah sāksādindriyamanonimittam tat teşāmeva pratyakşam, aliñgalvā, ātmano'vadhyādivat, na ivätmanah, ăimanastu tat paroksameva pararanimittatvāt anumānavat ityuktam. tesāmapi catat samvyavahārata eva tatpratyakşam, na paramárthatah. kasmāt? acetanatvāt, ghatavai, ityuktam. 22. (a) Laghiyastraya, 3. pratyakşam visadam jñānam mukhyasamvyavahāratah/ parokşam sesavijñānam pramāna ili samgrahaḥ/ (b) Laghiyastraya vivrttikärikā, 4. tatra sāṁvyavahārikamindriyanindriyapratyaksam. 23. Aptamimamsa, 105. syādvādakevalajñāne, sarvatattvaprakāśane/ bhedaḥ sāksādasāksācca, hyavast vanyatamam bhavet// 24. Substance is without attributes and is inexpressible. It is beyond the reach of our speech and intellect. Intellect points towards substance, but can't comprehend it fully well. It is a subject of experience without distinctioin. Attributes are Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.007010
Book TitleNew Dimensions in Jaina Logic
Original Sutra AuthorN/A
AuthorMahaprajna Acharya, Nathmal Tatia
PublisherToday and Tommorrow Printers and Publishers
Publication Year1984
Total Pages206
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy