________________
36.
Yatkiñicedam prāņi jangamam ca patatrica yacca sthāvaram sarvam tat prajñanetrarn, prajñāne pratișthitam, prajñānetro lokah, prajñā pratisthā, prajñānam brahma. Ait. Up. II-V-3. Neha nānāsti kiñcana. Mrtyoh sah mrtyum gachhati ya iha nāneva paśyati. Kath. Up. II TV-11 Yathornanābhih tantunoccaret, yathāgneh kşudrāḥ visphulingā vyuccaranti, evam eva asmādātmanaḥ sarve prānāḥ, sarve lokāh, sarve devāh, satvāņi vyuccaranti Brh. Up. II-I-20. MSA. XIX-53
MSA. XI-15.
42.
MSA. XIX-53. MSA. XI-38, 39 and 48. MSA. XI-34. Cittam citrābhāsam citrākāram pravartate, MSA. XI-35. MSA. VIII-19. Hiranmayena pätrena satyasyāpihitam mukham. Tattvam pūşan apāvrnu satyadharmāya drstaye. Isa. Up. 15. Avidyāyām antare vartamānāḥ svayam dhīrāḥ panditam manyamānāḥ dandramya-mānā) pariyanti mūdhāḥ andhenaiva nīyamānā yathāndhāh. Kath. Up. I-U-5. Ta ime satyāh kāmāh anrtāpidhānāḥ teşām satyānām satām antamapaidhānam. Chā. Up. VIII-III-i-2, Chā. Up. VI-I-4. Teşām asau virajo brahmaloko na yesu jihmam anstam na māyā ceti. Pra. Up, 1-16. MSA, XI-15. MSA. IX-81. MSA. XI-15. MSA. IV-24. Satyasya satyam—Brh. Up. 11-1-20. Kath. Up. II-V-13. Ayam ātmā brahma. Mānd. Up. 2 and Brh. Up. II-V-19.
54. 55. 56. 57.
850