________________
R.K.A. – Ratnākarāvatārikā S.M. – Syādvādamañjari S.R. - Syādvādaratnākara S.S.P. - Satyaśāsanaparīksā S.V. – Siddhiviniscaya T.S. – Tattvārthādhigamasūtra V.S.B. – Višeşāvaśyakabhāsya
“Yatra dịastāca drsyam ca darśanam cāvikalpanam. tasyaivārthasya satyatvamāhust-rayyanta vedinah”Vākyapadiyaed; J. M. Shukla; Pub. L. D. Institute of Indology, Ahmedabad1984.
“Dvaitapaksāt parāņudya budhyaśuddhisamāśrayāt, paramātmānamevaikam tattvam tattvavido viduhu"-Brhattikā, quoted in 'Vedāntadarśanam'(R. P.), Pt. S. Subrahmanya Sastri, Pub. Varanasiya Sanskrit Visvavidyalaya, 1967.
"Yastu Brahmavādināmesa niscayo yadupalabhyate na tat tathyam, yannopalabhyate tattathyamiti namastebhyo” Brhati', Part-I, Pub. University of Madras. 1934, p. 239.
"Atra tāvat vedāntina āhuḥ.... nityasukhamātmatto mahatvavadastītyāgāmaprāmānyāda-bhyupagamyatām. Tacca samsārādaśayām avidyāvaranavāśena nānubhūyate”Nyāyamañjari-II, Apavarga pariksā, Pub. Oriental Institute, Mysore, 1983, p. 431-2. Suddhabuddhasvabhāva ityaupanişadāḥ”-Nyāya Kusumāñjali-I, Pub. Chowkhamba Sanskrit Series, Benares, 1912, p, 4-5. Evamegeti jappanti manya arambhanissia. Ege kicca sayam pavam, tivam, dukkham niyacchai”-Sutrakrtānga I-10 and see 8, 9, 11, Ed. Ambikadatta Oza, Pub. Jaina Jnanodaya Society, Rajkot, V.S. 1993, p. 31-35. "Višesāvaśyakabhāsya-II, Gāthā 2036-2045, Pub. L. D. Institute of Indology, Ahmedabad-9, 1968.
807