________________
1.
2.
3.
4.
5.
6.
(a)
7.
(a)
8.
(a)
(b)
NOTES
सत्यं ज्ञानं अनंतं ब्रह्मेति ब्रह्मणो लक्षणार्थ वाक्यम् ।
Taittirīyopanisadbhāsya, II- 1, Ten Principle Upanisads withśankarabhāsya (S. B.), Motilal Banarasidass, Delhi,
1978.
ब्रह्म सच्चिदानंदलक्षणम् - Aparoksānubhūti, 24. Works of Śankarācārya, Vanivilas Press, Srirangam. एकमेवाद्वितीयम् - Chāndogyopanisad-VI-II, 1-2
एकमेव हि परमार्थसत्य ब्रह्म. SB Tait, Up. II-6
दिग्देशगुणगतिफलभेदशून्यं हि परमार्थसत् अद्वयं ब्रह्म मन्दबुद्धिनां असदिव प्रतिभाति । SB. Chāndogyopanisad-VIII-I-I, Introduction,
(b)
अनेके हि विलक्षणा: चेतनाचेतनरूपाः सामान्यविशेषाः । तेषां पारम्पर्यगत्या एकस्मिन् महासामान्येऽन्तर्भावः प्रज्ञानघने । -SB. Br. Up. II-IV-9.
ब्रह्म एव सत्यं, सर्व तदतिरिक्तं नामधेयमात्रमनृतम् ।-SB. Mānd, Up. II-II-11.
(a)
जीवो ब्रह्मैव नापर: । - Brhmajñānāvalimala-20
Works of Śankarācārya, p. 224, Vol. 16, Vanivilas Press, Srirangam.
- Brahmasutra śankarabhāsya(BSB).-I-III-19, with Ratnaprabhā, Bhamati and Anandagiri Vyakhyā, Ed. Mahadevashastri Bakre, Nirnayasagar Press, Bombay, 1909.
(c) एकस्यैव तु भेदव्यवहारः उपाधिकृतः । BSB, I-II-20.
(d)
(a)
एक एव हि कूटस्थनित्यो विज्ञानधातुरविद्यया मायया । मायाविवद् अनेकधा विभाव्यते नान्यो विज्ञानधातुरस्तीति ।
BSB, -II-III.
ब्रह्मैवेदं विश्वम् समस्तमिदं जगत् । -SB. Mund- Ip.-II-II-11 . (b) कृत्स्नस्य जगतो ब्रह्मकार्यत्वात् तदन्यत्वम् BSB. II-I-20. Bhāmati. II-I. 14; Siddhāntaleśasangraha. (SLS ) - I-24,
Ed. with Hindi translation by M. S. Vyasa, Acyutagranthmala Karyalaya, Kashi, V. S. 1993.
772