________________
14. पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति ।
तदहं भक्त्युपहतं अनमि प्रयतात्मनः ॥ Bhagavadgeeta - 9-26 15. सत्यमेव जयते नानृतं
सत्येन पन्था विततो देवयानः । ये ना क्रमन्ति ऋषयो ह्याप्तकामाः
यत्र तत् सत्यास्य परमं निधानम् ॥ Mundakopanisad- III- 1-6 Cp. सत्यं परमं वदन्ति I - Mahānārāyanopanisad - 98 16. क्रोधो मूलमनर्थानाम् । Subhasita Manjari - II-2
क्रुद्ध पापं न कुर्यात् कः क्रुद्धो हन्यादगुरुनपि । क्रुद्धः परुषया वाचा नरः साधूनधिक्षिपेत् ॥ वाच्यावाच्यं प्रकुपितो न विजानाति कर्हिचित् । नाकार्यमस्ति क्रुद्धस्य नावाच्यं विद्यते क्वचित् । सः समुत्पतितं क्रोधं क्षमयैव निरस्यति ।
यथोरगस्त्वचं जीर्णां स वै पुरुष उच्यते ॥ Ramayanam -5-55-5,6,7 18. तेऽमी मानुषराक्षसाः परहितं निघ्नन्ति स्वार्थाय ये ये तु घ्नन्ति निरर्थक परहितं ते केन जानीमहे ॥
- Bhartrhari -Nītīsataka - 12 19. सं गच्छध्वं सं वदध्वं सं वो मनांसि जानतां ।
समानो मन्त्रः समितिः समानी समानं मनः सहचित्तमेषम् । समानीव आकूतिः समना हृदयानि वः समानमस्तु वो मनो यथाव: सु सहासति । - ऋग्वेद-10-192
684