________________
(१) खङ्कनाथः कखतीति खङ्कः । 'कख हसने' इति धातोः कर्तृप्रत्ययान्तस्य पृषोदरादित्वेन वर्णव्यत्यासात् खङ्क इति शब्दः । मायाविषयकहास्यकारी नाथः खङ्कनाथ इत्यर्थः । घर्घनाथ:
(२)
(३)
(४)
(4)
(६)
अत्र अतिहासजन्यशब्दविशेषानुकरणभूतो घर्घशब्दः । तथा च माया बहुमन्यमानान्प्राकृतजनान् दृष्ट्वा अतत्त्वभूतप्राप्यतया यन्मोहितास्याः तच्चित्रम् इत्येवं तान् बोघायितुम् अतिहास्यजन्यघर्घशब्दकारी नाथो घर्घनाथ इत्यर्थः ॥
-
दन्दोदरदयापरः देदस् शब्दो दन्तपरः तथा च दन्दसि विषययुक्ततया दरजनका: भयजनका: ये ते दन्दोदराः सर्पाः तेषु दयापरः सर्वभूषण इत्यर्थः ।
दामद: दाम संसाररूपबन्धनं द्यति खण्डयतीति दामदः ॥
ललाश्रयः लला: ललनाः तासामाश्रयः । ललनानां यथेष्टफलप्रदः इति भावः ॥ षन्तासन: अत्र षन्तशब्दः शब्दन्ध्वादिशिक्षोक्त चतुःषष्टिवर्णोपलक्षकः । तथा च षः षकार: अन्ते येषां ते षन्ताः चतुःषष्टिवर्णा:, तेषामासानभूतः आधारः । अव्यक्तनादब्रह्मस्वरूपः इत्यर्थः । एवं च अकारासनः ककारासनः इत्यादि चतुःषष्टिनामपरः षन्तासनशब्दः इति बोध्यम् ॥
601