SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ (१) खङ्कनाथः कखतीति खङ्कः । 'कख हसने' इति धातोः कर्तृप्रत्ययान्तस्य पृषोदरादित्वेन वर्णव्यत्यासात् खङ्क इति शब्दः । मायाविषयकहास्यकारी नाथः खङ्कनाथ इत्यर्थः । घर्घनाथ: (२) (३) (४) (4) (६) अत्र अतिहासजन्यशब्दविशेषानुकरणभूतो घर्घशब्दः । तथा च माया बहुमन्यमानान्प्राकृतजनान् दृष्ट्वा अतत्त्वभूतप्राप्यतया यन्मोहितास्याः तच्चित्रम् इत्येवं तान् बोघायितुम् अतिहास्यजन्यघर्घशब्दकारी नाथो घर्घनाथ इत्यर्थः ॥ - दन्दोदरदयापरः देदस् शब्दो दन्तपरः तथा च दन्दसि विषययुक्ततया दरजनका: भयजनका: ये ते दन्दोदराः सर्पाः तेषु दयापरः सर्वभूषण इत्यर्थः । दामद: दाम संसाररूपबन्धनं द्यति खण्डयतीति दामदः ॥ ललाश्रयः लला: ललनाः तासामाश्रयः । ललनानां यथेष्टफलप्रदः इति भावः ॥ षन्तासन: अत्र षन्तशब्दः शब्दन्ध्वादिशिक्षोक्त चतुःषष्टिवर्णोपलक्षकः । तथा च षः षकार: अन्ते येषां ते षन्ताः चतुःषष्टिवर्णा:, तेषामासानभूतः आधारः । अव्यक्तनादब्रह्मस्वरूपः इत्यर्थः । एवं च अकारासनः ककारासनः इत्यादि चतुःषष्टिनामपरः षन्तासनशब्दः इति बोध्यम् ॥ 601
SR No.007005
Book TitleWorld of Philosophy
Original Sutra AuthorN/A
AuthorChristopher Key Chapple, Intaj Malek, Dilip Charan, Sunanda Shastri, Prashant Dave
PublisherShanti Prakashan
Publication Year2011
Total Pages1002
LanguageEnglish
ClassificationBook_English
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy