SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Parallel Passages in the Daśavaikälika and the Ācāränga 237 ti vā -pasūtā ti vā sasārā ti vā eyappagāram bhāsam asāvajjam jāva bhāsejjā / 29. II. 15.29. tao naṁ samane bhagavam Mahāvīre uppannaņānadamsanadhare Goyamadiņam samaņānam niggasthānam pamca mahavvayāiim sabhāvaņāiim chajjivanikāyāim äikkhai bhāsai parūvei, tam jaha : pudhavikāe jāva tasakāe // 30. II. 15. padhamam bhante mahavvayam paccakhāmi savvam pāņaivāyam, se suhumam vā bāyaram vā tasaṁ và thāvaraṁ vā neva sayaṁ pāņivāyam karejja 3 jāvajjīvāe tiviham tivihenam manasā vayasă kāyasā tassa bhamte padikkamāmi nimdāmi garahāmi appānaṁ vosirāmi. . DAŠAVAIKĀLIKA V. 1.57. asanam panagam vā vi khāimam sāimam tahā / pupphesu hojja ummissam biesu hariesu vä // V. 1.59. asanam pāņagam vā vi khāimam säimam tahā / udagamsi hojja nikkhittam uttinga panagesu vā // V. 1.72. vikkāyamāņmam pasadham raena pariphāsiyam / V. 1.85-86. hatthena taṁ gaheūnaṁ egaṁtam avakkame // egamtam avakkamittá acittam padilehiyā jayam parithavejja parithappa padikkame // V. 2.20. taruniyam vã chivadim ămiyam bhajiyam saim / dintiyam padiyāikkhe na me kappai tārisam // V. 1.8. na carejja vāse vāsante mahiyāe vā padantie / mahāvāe ya vāyante tiricchasampāimesu vā // 'V. 1.5. pavadante vā se tattha pakkhalante vä samjae/ V. 2.10-11. samanam māhanam vā vi kiviņas vā vaņīmagam / uvasaṁkamantam bhattatthā pānatthae vä samjae // tam aikkamittu na pavise na citthe cakkhugoyare / egaṁta avakkamittā tattha citthejja samjae // V. 2.13. padisehie vā dinne vă tao taṁmi nivattie / V. 1.25. siņānassa ya vaccassa saṁlogam parivajjae/ V. 1.15. āloyaṁ thiggalaṁ dāram samdhiṁ dagabhavanāņi ya / caranto na vinijjhāe saṁkatthānam vivajjae/ V. 1.32. purekammeņa hatthena davvīe bhāyaṇena vä/ V. 1.33-34. evaṁ -
SR No.006968
Book TitleAmrita Collected Papers by A M Ghatage
Original Sutra AuthorN/A
AuthorJitendra B Shah
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year
Total Pages530
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy