SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Parallel Passages in the Daśavaikālika and the Acāränga 235 mahiyam samnivayamāņam pehāe mahāvāena rayaṁ samubbhūtam pehãe tiricchapätimă vă pāņā samthadā samnivayamānā pehāe.... 5. II. 1.5.2. se tuttha parakkamamāne payalejja vā pavadejja va, se tattha payalamane vā pavadamane vā..... 6. II. 1.5.6. se jjaṁ puņa jānejjā samanaṁ vā māhanam vā gāmapindolagam vā atihiṁ vā puvva-pavitthaṁ pehāe no te uvāikkamma pavisejja vā obhāsejja vā / se tam āyāe egamtam avakkamejjā aṇāvāyam asamloe citthejja / aha puna evam jānejjā padisenie vā dinne vā tao tańmi niyatție, tao samjayām eva pavisejja vā obhāsejja vā / 7. II. 1.6.2. no gahavaikulassa dagacchaddaṇamattae citthejjā... no gāhāvaikulassa siņānassa vā vaccassa vā samloe sapadiduvāre citthejjā, no gāhāvaikulassa aloyaṁ vă thiggalaṁ vā samdhim vā dagabhavanam va....nijjhāejjā / 8. II. 1.6.4. tahappagāreņa purekammakaena hattheņa vā (matteņa vā davvie vā bhāyanena va) aphāsuyaṁ anesanijjam jāva no padigahejjä / 9. II. 1.6.5-6. no purekammaena udaulleņa tahappagārena udaulleņa hatthena vă 4 asanam vā 4 aphāsuyaṁ anesaņijjam jāva no padigāhejjā / no udaullena sasiniddhena sesam tam ceva/ evam sasarakkhe udaulle sasiņiddhe mattiyā ose, hariyāle himgulae manosilā amjane lone geruya-vanniyasedi - ya - soratthiya - pitthakukkusa - kae- ya - ukkattha - saṁsatthena / 10. II. 1.6.10. se jjaṁ puņa jānejjā asanam vā (pāņagam và khāimam vā säimam vă aganinikkhittam tahappagāram asaņam và 4 aphāsuyam jāva no padigahejja / assamjae bhikkhūpadiyāe osimcamane vā nisimcamāne vā amajjaman pamajjamāne vā āyāremāne vā uyattemāne vā aganijīve himsejja 11. II. 1.7.1. assamjae bhikkhūpadiyāe pīdhaṁ vā phalagaṁ vā nisseņiṁ vä udūhalaṁ vā āhattu ussaviyā duruhejjā se tattha duruhamāne payalejja vā pavadejja va, se tattha payalamāne pavadamāṇe hattham vā pāyam vā .... lūsejjā pānāni vā abhihanijja ...taṁ tahappagäram mālohadaṁ asanaṁ vā 4 jāva no padigähejja. 12. II. 1.7.7. aha puna evam jānejjā cirädhoyam, ambilaṁ vokkamtam parinatam viddhattham phāsuyam jāva padigahejjā / 13. II. 1.8.3. se jjam puna jānejjā sāluyam vā viraliyam vā sāsavnāliyam vā 14. II. 1.10.2. se egaio maņunnaṁ bhoyanajāyam padigāhettä paṁteņa bhoyaņeņa padicchãei : mă metam dāiyam samtam datthüņaṁ sayamāie. 15. II. 1.10.3. se egaio annataram bhoyanajāyam padigāhettä bhaddayam (bhaddayam) bhoccă vivannan virasaṁ āharati / 16. II. 1.10.4. assim khalu padigähiyamsi appe siyā bhoyanajäe
SR No.006968
Book TitleAmrita Collected Papers by A M Ghatage
Original Sutra AuthorN/A
AuthorJitendra B Shah
PublisherKasturbhai Lalbhai Smarak Nidhi Ahmedabad
Publication Year
Total Pages530
LanguageEnglish
ClassificationBook_English
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy