SearchBrowseAboutContactDonate
Page Preview
Page 754
Loading...
Download File
Download File
Page Text
________________ 690 Prakrit Verses in Sanskrit Works on Poetics 102.602. हे विभीषण, तव सौम्यस्वभावेन सत्त्वप्रकृत्या परिवर्धितं विज्ञानं विशिष्टज्ञानं निशाचरैस्तमोगुण प्रधानैरप्यविद्रावितं सहवासादिनापि न विप्लावितमिति विज्ञायते । तथा च नाम्ना जात्या च विभीषण: स्वभावेन सौम्यो यन्मामुपागतोऽसीति भावः। किमिवा उदधेरमृतमिव । यथा सौम्यस्वभावपरिवर्धितमुदधेरमृतं दृष्टिविषैः सर्न विद्राव्यते, सहस्थित्यापि न कालकूटीक्रियते न वा दह्यते किं त्वमृतमेव तिष्ठतीत्यर्थः। तथा चामृतप्रायं तव ज्ञानमत: सुखमवाप्स्यसि दृष्टिविषप्राया अन्ये राक्षसा धर्मद्वेषाद् दु:खं लप्स्यन्त इति भावः।
SR No.006960
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 02
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1990
Total Pages768
LanguageEnglish
ClassificationBook_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy