SearchBrowseAboutContactDonate
Page Preview
Page 747
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 683 कम्पित इव भासते । किमिव । उदधेर्हदयमिव । चन्द्रस्य प्रतिबिम्बो न भवति किं तु समुद्रस्य हृदयं तत् कम्पत इत्यर्थ: । कम्पे हेतुमाह हृदयं कीदृक् । यथा यथा निशा समाप्यते समाप्तिं गच्छति तथा तथा अनिष्टकालसांनिध्येन किंकर्तव्यविमूढं, उपोषितो राम: क्रुध्यन प्रात: किं करिष्यतीति क्षोभादेकतो रामप्रायोपवेशनमात्मोपमर्दः परतो लाघवं तन्मया कि कर्तव्यमिति कर्तव्यतामूढमित्युप्रेक्षा । 163.372. : Vide SP S.No. (82.57) supra. 164.372. विमर्दितमितस्तत: संचारेण घृष्टं रसातलं येन तादृशेनापि विषधराणां पत्या शेषेणादृष्टो मूलच्छेदो मूलभागो यस्य तमिति । पातालादप्यधोवर्तिमूलप्रदेशामित्यर्थ: । द्विसहस्रदृष्टिना दूरादपि द्रष्टुं न शक्यते, किं पुन: स्प्रष्टुमिति भाव: । एवं त्रिभुवनस्य भरणं स्वदेहेन पूरणं हरणमाक्रमणं वा तदर्थं परिवर्धितेनापि हरिणा त्रिविक्रमेणाप्राप्तानि हस्तेनाप्यस्पृष्टानि तुङ्गानि शिखराणि यस्येत्यनवच्छिन्नमस्तकमित्यर्थः । 172.374. Vide SP S. No. (194.82) supra. 227.386. Vide SP S. No. (1370.292) supra. 266.394. Vide SP S. No. (1392.297) supra. 279.397. Vide SP S. No. (1377.294) supra. 280.397. Vide SP S. No. (1391.296) supra. 282.397. Vide SP S. No. (1027.233) supra. 322.405. चो हेतौ । यतोऽस्य रावणस्य समदने सकामे हृदयेऽन्यस्मिन्नप्यभीष्टवस्तुनि चिन्तिते सति सैव तिष्ठति । 'संकल्पवशात् सीतैव चिन्ताविषयीभवतीत्यर्थ: । अत: प्रलोकिते दर्शने दर्शनकर्मणि वा तामेव पश्यति । रावण इत्यर्धात् । उल्लपंश्च तस्या एव गोत्रं नाम गृह्णाति जल्पतीति मनसि वचसि चक्षुषि सर्वत्रैव सैव स्फुरतीति विषयनिवृत्ति-चिन्तासङ्गसंकल्पादीनां सांकर्यम् । 370.415. Vide $P S. No. (1414.301) supra. 371.415. तव इदमवसानरूपं कर्म पुरुषाणां सदृशम । पंसा दारहरणे सति यद्धादिना तदवारः कर्तव्य:, संमुखे वा मर्तव्यमिति योग्यमित्यर्थः । निशाचरपतिना च राक्षसानां सदृशं क्रूरं कर्म कृतम्, चोरिकया ममापहरणं कृतम, भवानपि हत्वा ममोपदर्शित: । तद्योग्यमेवेति कथं तावन्महिलानां सदृशं चिन्तितेनेच्छया सुलभ मे मरणं न संपद्यते भर्तुरनुमरणं स्त्रीभिः क्रियत इति तद्योग्यम् । तथा च यस्य यद्योग्यम्, तेन तत्कृतम् । मया तु न कृतमित्यहमविश्वसनीयेति भाव : । 375.416. यस्यार्धनारीश्वरमूर्तेर्वामार्धं गौरीशरीरं वामभागो वेपते । वलितुं वक्रीभवितुं महति वाञ्छति । नृत्यभ्रमिं कुर्वति
SR No.006960
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 02
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1990
Total Pages768
LanguageEnglish
ClassificationBook_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy