SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ Prakrit Verses in Sanskrit Works on Poetics 347 citing the stanza Bhoja remarks : अत्र 'मारुति-लब्ध-प्रत्ययागतहर्षम्' इत्यनेन, 'उर:स्थलवनमालामृदितमधुकरम्' इत्यनेन चोपगृहनक्रियायाः परिकरितत्वाद् अयं क्रियापरिकर : । सरस्वती, पृ. ५०८. Vide Extract from Sanskrit Commentary in Appendix I. 182. Bhoja cites this skandhaka from Setu as an example of the figure of speech, Kāraka Parikara. After citing the stanza Bhoja remarks : अत्र 'हस्त---कपोला' इत्यनेन, 'प्रेरितवामपयोधर ---- स्तनी' इत्यनेन च 'जनकसुता' इति च कारकपदस्य परिकरितत्वादयं कारकपरिकर : । सरस्वती, पृ. ५०८. 184. Bhoja cites this gatha as an example of Misro Nisedhaksepah. After citing the gātha he remarks: अत्र 'सत्यं गुरवो गिरयः' इति विधि: 'क आह जलाशया न गम्भीराः' इति परमताक्षेपस्ताभ्यां गिरीणां गुरुत्वम्, सागराणां च गाम्भीर्यं यदयमुत्तरार्धेन धीरापेक्षया निषेधति, अन्यापेक्षया तत्तदेव विधत्ते; स एष मिश्रो निषेधाक्षेपः । सरस्वती, पृ. ४९५. 185. Bhoja cites this skandhaka to illustrate his point that Rodha too is nothing but Aksepa. Jagaddhara thus comments on it : अत्र जल्पन रावणश्चित्ररथेन वज्रप्रभावकीर्तनरूपप्रतिकूलोक्त्या रुद्ध इति विध्याक्षेप विरोध: । सरस्वती', पृ. ४९६. पत्तिअ (प्रति + इ to believe, trust) - Believe. 186. Bhoja cites this gāthā to illustrate his point that the alleged figure Rodha is nothing but the figure Nisedhaksepa. Bhuvanapāla, however, says : काकुवक्रोक्तिरियम् । श्रीभोजदेवस्तु पठितिमिमामाह । --- आचार्य दण्डिमते निषेधाक्षेपोऽयमिति । - गाहाकोस, पृ. ६६. . In his SK (pp. 497-498), however, Bhoja cites this gatha and comments on it as follows : अत्र 'असती मा भवतु' इति य: प्रतिषेधमाह स 'प्रचुरयुवा ग्राम:' - इत्यादि कारणमुक्त्वा तत: "किं म्रियताम् इति प्रातिकूल्येन रुध्यते । तत्र किम: काक्वा सासूयप्रश्रार्थस्य युक्त्या निषेधार्थत्वं गम्यते । सोऽयं यौक्त: प्रतिकूलनिषेधाक्षेपो रोध इत्युच्यते । 187. V. Raghavan observes in his Bhoja's Sringara Prakasa (p. 389) : "The Ubhayālamkāra called Bhävika in Bhoja differs considerably from the Bhävika in Dandin and Bhamaha. Bhoja takes Bhavika as, 1. Svabhiprayakathana,
SR No.006960
Book TitlePrakrit Verses in Sanskrit Works on Poetics Part 02
Original Sutra AuthorN/A
AuthorV M Kulkarni
PublisherB L Institute of Indology
Publication Year1990
Total Pages768
LanguageEnglish
ClassificationBook_English
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy