SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ 34 34. चोत्तीसं बुद्धातिसेसा पण्णत्ता, तंजहा - अवट्ठिते केस मंसु-रोम - हे १, निरामया निरुवलेवा गायलट्ठी २, 2 गोखीरपंडुरे मंससोणिते ३, 'पउमुप्पलयंधिए उस्सासनिस्सासे ४, पच्छन्ने आहारनीहारे 4 अदिस्से मंसचक्खुणा ५, 'आगासगयं चक्क ६, 'आगासगं छतं ७, 7 आगासियाओ सेयवरचामरातो ८, आगासफालियामयं सपायपीढं सीहासणं ९, आगासगतो कुडभीसहस्सपरिमंडियाभिरामो इंदज्झओ पुरतो गच्छति १०, जत्थ जत्थ वि य णं अरहंता भगवंतो चिट्ठिति वा निसीयंति वा तत्थ तत्थ वि य णं 'तक्खणादेव संछन्नपत्तपुप्फपल्लवसमाउलो सच्छत्तो सज्झओ सघंटो 1 सपडातो असोगवरपायवो अभिसंजायति ११, 11 ईसि पिट्ठओ मउडट्ठाणम्मि तेयमंडलं अभिसंजायति, अंधकारे वि य णं दस दिसातो पभासेति १२, 12 बहुसमरमणिजे भूमिभागे १३, अहोसिरा कंटया 13 भवंति १४, 14 उड्डु अविवरीया सुहफासा भवंति १५, सीतलेणं सुहफासेणं सुरभिणा मारुएणं जोयणपरिमंडलं सव्वओ समंता संपजिज त १६, जुत्तफुसिएण य मेहेण निहयरयरेणुयं कज्जति १७, जलथलयभासुरपभूतेणं विंट्ठाइणा दसद्धवण्णेणं कुसुमेणं जाणुस्सेहप्पमाणमेत्ते पुप्फोवयारे कज्जति १८, 1. मंसं जे० । " श्मश्रूणि च कूर्चरोमाणि " - अटी० ॥ 2. 'पंडरे जे० खं० ला १ ॥ 3. गंध उस्सा जे० ॥ 4. मु० विना - असे जे० । अद्देस्से ला १। अदिसे खं० हे १ ला २ । अद्दिसे हे २ T॥ 5. प्रतिषु पाठाः - आगासत्थं चक्कं खं० हे १ ला २ । आगासगतं चक्क ला १। आगासगयं हे २ मु० । आगासतं चक्खुं (कं) जे० । “आगासगयं ति आकाशगतं व्योमवर्ति आकाशकं वा (आकाशगं वाकाशं हे० जे०) प्रकाश [क- खं०]मित्यर्थः, चक्रं धर्मवरचक्रमिति षष्ठः । एवमाकाशगं छत्रं छत्रत्रयमित्यर्थ इति सप्तमः " - अटी ० ।। 6. आगासगयं जे० विना । दृश्यतामुपरितनं टिप्पणम् । 7. आगासगयाओ मु० । “आकाशके प्रकाशे श्वेतवरचामरे 'प्रकीर्णके इति अष्टमः " - अटी० ॥ 8. आगासकुडभी जे० ॥ 9. जक्खा देवा सं° मु० । 'तक्खणादेव त्ति तत्क्षणमेव अकालहीनमित्यर्थः " - अटी० ॥ 10. सपडागो मु० ।। 11. ईसिं हे २ मु० । “ईसि त्ति ईषद् अल्पं पिट्ठओ त्ति पृष्टतः " - अटी० ॥ 12. णिज्जभूमिभागो जे० ॥ 13. जायंति मु० ॥ 14. प्रतिपाठाः–उड्डु अविव' खंसं० । उड्डु विव' खंसं० जे० मु० विना । उऊ विव' जे० मु० । “ऋतवोऽविपरीताः, कथमित्याह - सुखस्पर्शा भवन्तीति पञ्चदशः " - अटी० ॥ 15. एणं मेहेण य निहयरयरेणूयं किज्जइ मु० ॥ 16. बेंट' जे० । बिंट' मु०॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.006941
Book TitleSamavayangasuttam
Original Sutra AuthorN/A
AuthorAshok Kumar Singh
PublisherB L Institute of Indology
Publication Year2012
Total Pages498
LanguageEnglish, Sanskrit
ClassificationBook_English & agam_samvayang
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy